________________
२४४४४४४४४४४४४४४४४४४
(३२७) स्याद्वादिनो वरा जैना मन्वते सततं हि तम् । विधिवाक्यनिषेधाभ्यां स्याद्वादो भवति स्फुटम् ॥
(३२८) द्वौ पदार्थो हि लोकेऽस्मिन् दृश्येते चाविरोधत: । 'अस्ति' 'नास्ति', उभावेव सहजौ भातराविव ॥
(३२९) इमावेव उभौ पक्षौ वाच्यावाच्येषु भूरिषु । पक्षेष्वपि च बोधव्यौ सप्तभङ्गी प्रजायते ॥ (३३०) वस्तुतस्तु द्विधा भङ्गी सद्सद्भ्यां विभाव्यताम् । भङ्गाश्चान्ये विशेषेण भिद्यन्ते नापरे च ॥
(३३१) दिगम्बरा गिरन्त्येव शतभङ्गीं खलु धीधनाः । सहस्रभङ्गीं वाऽप्यन्ये व्याप्रियन्ते च मल्लवत् ॥ (३३२) तासु सर्वासु भङ्गीषु सारौ द्वावेव गोचरौ । सद्रूपो वाऽप्यसद्रूपो भेदकं हि विशेषणम् ॥
४४४४४४४४४४४४४४४४४४४४४४४४४४४४४ श्रीजैन सिद्धान्तकौमुदी : ५६