________________
PRES888888888888888888888888888888
(२९७) व्याप्यो धूमो व्यापकश्च पावक परिकीर्तितः। @ यत्र-यत्र हि धूमोऽस्ति पावकस्तत्र तत्र वै॥
२९८) चतुर्विधा मया प्रोक्ता कथ्यते चापरापि सा। Is उपनयोपसंहारौ वर्तते - यत्र सर्वदा॥
(२९९) तावुभावपि विज्ञेयौ चाविरुद्धदले पुनः। * साधनाद्याश्रयात् सत्यं वह्निमधि महानसम्॥
. (३००) | तथैव पर्वतश्चापि वह्निमान् नैव संशयः। | अविरोधोपलब्धिः सकला दर्शिता मया॥
(३०१) विरुद्धा ह्युपलब्धिः सप्तधा परिकीर्तिता। स्वभावादि स्वरूपाणां सदैव सा विरोधिनी॥
(३०२) ज्योतिर्विदां निकाये सा बहधा हि विलोक्यते। -
उदितोऽनुदितः । खेटस्तयैकः प्रतिपाद्यते॥ BAB8888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ५१
888888888888888888888888888888888888888888]
888888888888888888888ി