________________
88888888888888888888888
888888888888888
(१७७) सुव्यवस्यति स्वं रूपं वस्तुरूपं स्वभावतः। | तत् प्रमाणं जैनविज्ञैः मुक्तकण्ठैश्च स्वीकृतम्॥
(१७८) | व्यवपूर्वकसोधातोः भावे द्यञ् इति सूत्रतः। व्यवसायो हि निष्पन्नो निश्चयार्थस्य बोधकः॥
(१७९) | ज्ञानं यन्निर्विकल्पाख्यमवग्रहमपि तथा। न प्रमाणं स्वान्यरूपं प्रकाशयितुमक्षमम्॥
(१८०) सप्रभेद यथायोग्यं सोपयोगपुरस्सरम्। विस्तरेण मया ज्ञानं सप्रमाणमुदीरितम्॥
(१८१) इन्द्रियाण्युपयुक्तानि गणितानि यथाविधि। | सकार्याणि च सार्थानि ह्यात्मनो लिङ्गकानि च॥
888888888888888888888ി
प्राप्याऽप्राप्य कराण्यस्मिन् विषयेऽनेकतार्किकाः। विवदन्ते तदाश्रित्य मतं तेषां निगद्यते॥
കൾ ജിജ श्रीजैनसिद्धान्तकौमुदी : ३१