________________
8888888888888888888888888888888888
888888888888888888888888888888888888888888888
तीर्थभावनया चायं गिरीन्द्रः सिद्धिदायकः। व्यतिक्रान्ते द्रव्यभावे स्थापना खलु दृश्यते॥
(४३६) अयं हि स्थापनाचार्यो नम्यते पूज्यते तया। भावेन रहिते चापि वशमात्रधरे मुनौ॥
(४३७) अयं साक्षाद् जिनाधीशः शासनस्य प्रभावकः। त: प्रतिनिधौ वापि प्रतिदाने च पञ्चमी॥
(४३८) मुक्तामुक्तविभागाभ्यामात्मापि द्विविधो मतः। | सर्वकर्मक्षयान्मुक्तिः सर्वैरेव च सम्माता॥
88888888888888888888 ജില്
सात्विका लघवो जीवा: तूलवत् परिकीर्तिताः। ध्रुवं तु चोर्ध्वं गच्छन्ति, यथा पावकज्योतयः॥
प्रच्यवन हेतुराहिन्यात् मुक्ताः सिद्धाः प्रभावकाः। समलंकुर्वन्ति लोकाग्रं स्वरूपान्न च्यवन्ति ते॥ 88888888888888
श्रीजैनसिद्धान्तकौमुदी : ७४