SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सम्यग्दर्शनवर्णनम् । निष्क्रान्तो विचिकित्सायाः प्रोक्तो निर्विचिकित्सकः। गुणः सदर्शनस्योचैर्वक्ष्ये तल्लक्षणं यथा ॥ १०१॥ दुर्दैवादुःखिते पुंसि तीब्रासाताघृणास्पदे । यन्नासूयापरं चेतः स्मृतो निर्विचिकित्सकः ॥ १०३ ॥ नैतत्तन्मनस्यज्ञानमस्म्यहं सम्पदां पदम् । नासावस्मत्समो दीमो वराको विपदां पदम् ।। १०३।। प्रत्युत ज्ञानमेवेतत्तत्र कर्मविपाकजाः । प्राणिनः सदृशः सर्व त्रसस्थावरयोनयः ।। १०५॥ यथा द्वावर्भको जातौ शूद्रिकायास्तथोदरात् । शूद्रावभ्रान्तितस्तौ द्वौ कृतं भेदभ्रमात्मना ॥ १० ॥ जले जंवालवज्जीवे यावत्कर्माशुचि स्फुटम् । अहं तो चाविशेषाद्वा नूनं कर्ममलीमसाः ॥ १० ॥ अस्ति सदर्शनस्यसौ गुणो निर्विचिकित्सकः। यतोऽवश्यं स तत्रास्ति तस्मादन्यत्र न कचित् ॥ १०४।। कर्मपर्यायमात्रेषु रागिणः स कुतो गुणः । सद्विशेषेऽपि संमोहाद् द्वयोरैक्योपलब्धितः ॥ १०८॥ इत्युक्तो युक्तिपूर्वोऽसौ गुणः सदर्शनस्य यः । नाविवक्षोपि दोषाय विवक्षो न गुणाप्तये ॥ १३॥ अस्ति चामुढदृष्टिः सा सम्यग्दर्शनशालिनी। ययालङ्कृतमा अद्भाति सद्दर्शनं नरि ॥ १११।। अतत्त्वे तत्त्वश्रद्धानं मूढष्टिः स्खलक्षणात् । नास्ति सा यस्य जीवस्य विख्यातः सोस्त्यमूढहक् ॥ ११ अस्त्यसद्धेतुदृष्टान्तैर्मिथ्यार्थः साधितोऽपरैः । नाप्यलं तत्र मोहाय दृग्मोहस्योदयक्षतेः ॥ ११३.॥ सूक्ष्मान्तरितदूरार्थे दर्शितेऽपि कुदृष्टिभिः । नाल्पश्रुतः समुह्येत किं पुनश्चेद्वहुश्रुतः ॥ ११६॥. १ मनुष्ये ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy