________________
५०
लाटीसंहितायां
सन्मानादि यथाशक्ति कर्तव्यं च सधर्मिणाम् । तिनां चेतरेषां वा विशेषाद् ब्रह्मचारिणाम् ॥ १६५ ॥ नारिभ्योपि बताढयाम्यो न निषिद्धं जिनागमे । देयं सन्मानदानादि लोकानामविरोधतः ॥ १६६ ॥ जिनचैत्यगृहादीनां निर्माणे सावधानता । यथासम्यद्विधेयास्ति दूष्या नावद्यलेशतः ॥ १६७ ॥ सिद्धानामर्हतां चापि यन्त्राणि प्रतिमाः शुभाः। चैत्याभ्येषु संस्थाप्य द्राक् प्रतिष्ठापयेत्सुधीः ।। १६८ ॥ अपि तीर्थादियात्रासु विदध्यात्सोद्यतं मनः । श्रावकः स च बत्रापि संयम न विराधयेत् ॥ १६९ ॥ नित्ये नैमित्तिके चैत्याजिनविम्बमहोत्सवे । शैथिल्यं नैव कर्तव्यं तत्त्वज्ञैस्तद्विशेषतः ॥ १७ ॥ संयमो द्विविधश्चैव विधेयो गृहमेधिभिः । विनापि प्रतिमारूपं व्रतं यद्वा स्वशक्तितः ॥ १७१ ॥ तपो द्वादशधा द्वेधा बाह्याभ्यन्तरभेदतः । कृत्स्नमन्यतमं वा तत्कार्य चानतिवीर्यवान् ॥ १७२ ॥ उक्तं दिग्मात्रतोप्यत्र प्रसङ्गाद्वा गृहिब्रतम् । वक्ष्ये चोपासकाध्यायं सावकाशं सविस्तरम् ॥ १७३ ।। इति श्री स्याद्वादानवद्यगद्यपद्यविद्याविशारदविद्वन्मणिराजमल्लविरचितायां श्रावकाचारापरनामलाटीसंहितायां साधूश्री दूदात्मजफामनमनःसरोजाराविन्द विकाशनकमार्तण्डमण्डलायमानायां दर्शनप्रतिमाधिकारमध्ये सम्यग्दर्शनसामान्यलक्षणवर्णनो नाम तृतीयः सर्गः।