SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १२६ लाटीसंहितायां सूक्ष्मं चापि न गृह्णीयादीषत्सावद्यकारणम् ॥ ५७ ॥ कौपीनोपधिमात्रत्वाद् विना वाचंयमिक्रिया। विद्यते चैलकस्यास्य दुर्द्धरं व्रतधारणम् ॥ ५८ ॥ तिष्ठेचैत्यालये संघे वने वा मुनिसन्निधौ । निरवद्ये यथास्थाने शुद्धे शून्यमठादिषु ॥ ५९॥ पूर्वोदितक्रमणैव कृतकावधावनात् । ईषन्मध्याह्नकाले वै भोजनार्थमटेत्पुरे ॥ ६० ॥ ईर्यासमितिसंशुद्धः पर्यटेद्गृहसंख्यया। द्वाभ्यां पात्रस्थानीयाभ्यां हस्ताभ्यां परमभुयात् ।। ६१ ।। दद्याद्धर्मोपदेशं च निर्व्याज मुक्तिसाधनम् । तपो द्वादधा कुर्यात्प्रायश्चित्तादि वाचरेत् ॥ ६२ । क्षुल्लकः कोमलाचारः शिखासूत्राङ्कितो भवेत् । एकवस्त्रं सकौपीनं वस्त्रपिच्छकमण्डलुम् ॥ ६३ ॥ भिक्षापात्रं च गृह्णीयात्कास्यं यद्वाप्ययोमयम् । एषणादोषनिर्मुक्तं भिक्षाभोजनमेकशः ॥ ६४ ॥ क्षौरं श्मश्रुशिरोलोम्नां शेषं पूर्ववदाचरेत् । अतीचारे समुत्पन्ने प्रायश्चित्तं समाचरेत् ॥ ६५ ॥ यथा निर्दिष्टकाले स भोजनार्थं च पर्यटेत् । पात्रे भिक्षां समादाय पञ्चागारादिहालिवत् ॥ ६६ ॥ तत्राप्यन्यतमे गेहे दृष्टा प्रासुकमम्बुकम् । क्षणं चातिथिभागाय संप्रेक्ष्याध्वं च भोजयेत् ॥ ६७ ॥ दैवात्पात्रं समासाद्य दद्यादानं गृहस्थवत् । तच्छेषं यत्स्वयं भुंक्ते नोचेत्कुर्यादुपोषितम् ॥ ६८ ॥ किञ्च गन्धादिद्रव्याणामुपलब्धौ सधर्मिभिः । अर्हद्विम्बादिसाधूनां पूजा कार्या मुदात्मना ॥ ६९ ॥ किञ्चात्र साधकाः केचित्केचिद्गूढाह्वयाः पुनः ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy