________________
अणुव्रतचतुष्कशीलसप्तकवर्णनम् ।
१०५
कर्तव्यो न कदाचित्स प्रकृतव्रतधारिणा । आस्ताममुत्र तेनार्तिरिहानर्थपरंपरा ॥ ५३॥ क्रेतुं मानाधिकं मानं विक्रेतुं न्यूनमात्रकम् । हीनाधिकमानोन्माननामातीचारसंज्ञकः ॥ ५४॥ सर्वारम्भेण त्याज्योऽयं गृहस्थेन व्रतार्थिना। इहैवाकीर्तिसन्तानःस्यादमुत्र च दुःखदः ॥ ५५ ॥ निक्षेपणं समर्थस्य महाघे वञ्चनाशया। 'प्रतिरूपकनामा स्याद् व्यबहारो ब्रतक्षतौ ॥ ५६ ॥ स्तेयत्यागवतारूढ देयः श्रावकोत्तमैः । अस्त्यतीचारसंज्ञोपि सर्वदोषाधिपो महान् ।। ५७ ॥ उक्तातिचारनिर्मुक्तं तृतीयव्रतमुत्तमम् । अवश्यं प्रतिपाल्यं स्यात्परलोकसुखाप्तये ॥ ५८॥ चतुर्थं ब्रह्मचर्यं स्याव्रतं देवेन्द्रवन्दितम् । देशतः श्रावकैाह्यं सर्वतो मुनिनायकैः ॥ ५९॥ देशतस्तगतं धाग्नि स्थितस्यास्य सरागिणः । उदिता धर्मपत्नी या सैवसेव्या नचेतरा ॥ ६० ।। ब्रह्मव्रतस्य रक्षार्थ कर्तव्याः पञ्चभावनाः । तल्लक्षणं यथा सूत्रे प्रोक्तमत्रापि चाहृतिः ॥ ६१ ॥ __ तत्सूत्रं यथा-स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षणपूर्वस्वानुस्मरण वृष्येष्टरस स्वशरीरसंस्कारत्यागाः पञ्च । प्रसिद्धं विटचर्यादि दम्पत्योर्वा मिथो रतिः । अनुरागस्तद्वार्तायां योषिद्रागकथाश्रुतिः ॥ ६२ ॥
उक्तं च । रतिरूपा तु या चेष्टा दम्पत्योः सानुरागयोः । शृंगारः स द्विधा प्रोक्तः संयोगो विप्रलम्भकः । स त्याज्योऽपरदम्पत्योः सम्बन्धी बन्धकारणम् । प्रीतिः शृङ्गारशास्त्रादौ नादेया ब्रह्मचारिभिः ॥ ६३॥