SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ स्तोत्र-संग्रह। पादाम्बुजैः पातितमारदो भूमौ प्रजानां विजहर्ष भूत्यै ॥ २६ ॥ गुणाम्बुधेविषमप्यजनं नाखण्डलस्तोतुमलं तवर्षेः । प्रागेव मादृक्किमुतातिभक्तिमा बालमालापयतीदमित्थम् ॥३०॥ . इति पद्मप्रभस्त्रोत्रम्. स्वास्थ्यं यदात्यन्तिकमेष पुंसां स्वार्थो न भोगः परिभङ्गरात्मा। तृषोऽनुषङ्गान्न च तापशान्तिरितीदमाख्यद्भगवान् सुपार्श्वः३१ अजङ्गमं जंगमनेययन्त्रं यथा तथा जोधृत शरीरम् । बीभत्सु पूति क्षयि तापकं च स्नेहो वृथात्रेति हितं त्वमाख्यः३२॥ अलंध्यशक्तिर्भवितव्यतेयं हेतुद्वयाविष्कृतकार्यलिङ्गा । अनीश्वरो जन्तुरहं क्रियातः संहत्य कार्येष्विति साध्यवादीः३३॥ बिभेति मृत्योर्न ततोऽस्ति मोक्षोनित्यं शिवं वाञ्छति नास्य लाभः। तथापि बालो भयकामवश्यो वृथा स्वयं तप्यत इत्यवादीः ॥३४॥ सर्वस्य तत्वस्य भवान्प्रमाता मातेव बालस्य हितानुशास्ता। गुणावलोकस्य जनस्य नेता मयापि भक्तया परिणयसेऽद्य॥३५॥ इति सुपार्श्वजिनस्तोत्रम्. चन्द्रभ्रमं चन्द्रमरीचिगौरं चन्द्रं द्वितीयं जगतीव कान्तम् । वन्देऽभिवन्द्यं महतामृषीन्द्र जिनं जितस्वान्तकषायबन्धम् ॥३६॥ यस्याङ्गलक्ष्मीपरिवेषभिन्नं तमस्तमोरेरिव रश्मिभिन्नम् । ननाश बाह्य बहुमानसं च ध्यानप्रदीपातिशयेन भिन्नम् ॥ ३७॥ स्वपक्षसौस्थित्यमदावलिप्ता वासिंहनादैर्विमदा बभूवुः । प्रवादिनो यस्य मदागण्डा गजा यथा केशरिणो निनादैः ।३। यः सर्वलोके ,परमेष्ठितायाः पदं .बभूवाद्भुतकर्मतेजाः । अनन्तधामाक्षरविश्ववतुः समेतदुःखक्षयशासनश्च ॥३६॥ स चन्द्रमा भव्यकुमुदतीनां विपन्नदोषाभ्रकलङ्कलेपः ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy