SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ प्रथम गुच्छक। उत्पद्यन्ते ॥ २६ ॥ भेदसङ्घाताभ्यां चाक्षुषः ॥ २८॥ सव्यलक्षणम् ॥ २९ ॥ उत्पादव्ययध्रौव्ययुक्तं सत् ॥३०॥ तद्भावाव्ययं नित्यम् ॥ ३१ ॥ अपितानप्पितसिद्धः ॥ ३२ ॥ स्निग्धरूक्षत्वाद्वन्धः ॥ ३३ ॥ न जघन्यगुणानाम् ॥ ३४॥ गुणसाम्ये सदृशानाम् ॥ ३५ ॥ द्वयधिकादिगुणानां तु ॥ २६ ॥ बन्धेऽधि. को पारिणामिकौ च ॥ ॥ ३७ ॥ गुणपर्यायवद्व्यम् ॥ ३८ ॥ कालश्च ॥ ३९ ॥ सोऽनन्तसमयः॥ ४० ॥ द्रव्याश्रया निर्गुणा गुणाः ॥ ४० ॥ तद्भावः परिणामः ॥४१॥ इाते तत्त्वायाधिगमे मोक्षशास्त्रे पञ्चमोऽध्यायः ॥ ५ ॥ कायवामनःकर्मयोगः॥१॥सआस्रवः॥ २॥ शुभः पुण्य. स्याशुभः पापस्य ॥ ३॥ सकषायाकषाययोः साम्परायिकापथयोः॥४॥ इन्द्रियकषायाव्रतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः॥५॥ तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्य. विशेषेभ्यस्तद्विशेषः ॥ ६॥अधिकरणं जीवाऽजीवाः॥ ७॥ आ. द्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥ ८॥ निर्वर्तनानिक्षेपसंयोगनिसर्गाद्विचतुर्द्वित्रिभेदाः परम् ॥ ९॥ तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥ १०॥ दुःखशोकतापाक्रन्दनबधपरिदेवनान्यात्मपरोभयस्थानान्यसद्वेद्यस्य ॥ ११ ॥ भूतत्यनुकम्पादानसरागसंयमादियोगः क्षान्तिशौचमिति सद्वेद्यस्य ॥ १९॥ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य॥१३॥ कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य ॥ १४॥ बह्वारम्भपरिग्रहत्वं नारफस्यायुषः ॥ १५ ॥ माया तैर्यग्योनस्य ॥१६॥ अल्पारम्भपरिग्रहत्वं मानुषस्य ॥ १७ ॥ स्वभावमार्दवं च
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy