SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगममोक्षशास्त्रम्। ९३ 'क्मिशिखरिणा वर्षधरपर्वताः। ११॥ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः ॥ १२ ।। मणिविचित्रपार्वा उपरि मूले च तुल्यवि. स्ताराः ॥१३॥ पद्ममहापद्मतिगिञ्छकेसरिमहापुण्डरीकपुण्डरी. काहदास्तेषामुपरि ॥१४॥ प्रथमोयोजनसहस्रायामस्तदर्द्धविष्कं. भोह्रदः ॥ ९५ ॥ दशयोजनावगाहः ॥१६॥ तन्मध्ये योजनं पुष्करम् ॥ १७ ॥ तद्विगुणद्विगुणा हृदाः पुष्कराणि च ॥ १८ ॥ तत्रिवासिन्यो देव्यः श्रीहीधृतिकीर्तिबुद्धिलक्ष्भ्यः पल्योपस्थितयः स. सामानिकपरिषत्काः ॥ १९ ॥ गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्तासीतासीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तारतोदाः सरिस्तन्मध्यगाः ॥ २० ॥ द्वयोर्द्वयोः पूर्वाः पूर्वगाः ॥२१॥ शेषास्त्वपरगाः ॥ २२ ॥ चतुर्दशनदीसहस्रपरिवृत्ता गङ्गासिन्ध्वादयो नद्यः ॥ २३ ॥ भरतः षड्विंशतिपञ्चयोजनशतविस्ता. रः षट्चैकोनविंशतिभागा योजनस्य ॥ २४ ॥ तद्विगुणद्विगुणवि. स्तारा वर्षधरवर्षा विदेहान्ताः॥२५॥ उत्तरा दक्षिणतुल्याः ॥२६॥ भरतैरावतयोवृद्धिहासौ षट्समयाभ्यामुत्सधिण्यवसप्पिणीभ्याम् ॥ २७ ॥ ताभ्यामपरा भूमयोऽवस्थिताः ॥ २८ ॥ एकद्वि. त्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरुबकाः ॥२९॥ तथोत्तराः ॥ ३० ॥ विदेहेषु संख्येयकालाः ॥ ३१ ॥ भरतस्य वि. कम्भो जम्बूद्वीपस्य नवतिशतभागः ॥ ३२ ॥ द्विर्धातकीखण्डे ॥ ३३ ॥ पुष्कराद्धे च ॥ ३४ ॥ प्राङ्मानुषोत्तरान्मनुष्याः ॥३५॥ आर्या म्लेच्छाश्च ॥ ३६॥ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥ ३७ ॥ नृस्थिती परावरे त्रिपल्योपमान्त. मुहूर्ते ॥ ३८ ॥ तिर्यग्योनिजानां च ॥ ३९ ॥ इति तत्त्वार्थाधिगमे मोनशास्त्रे तृतीयोऽध्यायः ॥ ३॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy