SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ नवतत्वबोध. चतुर्दशरज्जुप्रमाणः। તે રાજલકના પ્રમાણવાલો છે. तत: परस्तु अलोकाकाशः। તે કાકાશથી બીજો તે અલકાકાશ છે. एवं धर्माधर्मास्तिकाययोर्विशेषस्वरूपं प्ररूपि तम् ॥६॥ એવીરીતે મસ્તિકાય અને અધર્મસ્તિકાયનું વિશેષ સ્વરૂપ નિરૂપણ કર્યું. ૬ अथ आकाशपुजलयोः स्वरूपमाह । હવે આકાશાસ્તિકાય અને પુદ્ગલાસ્તિકાયનું .. १३५ ४९ छे. अवगाहो आगासं, पुग्गलजीवाण पुग्गला चउहा। खंधा देस पएसा, परमाणु अ चेवः नाय व्वा ॥ ७॥ अवचूरी. अवगाहो-इति जीवपुद्गलानां अवकाशः जीवानां पुद्गलानां च यद् अवकाशं, ददाति
SR No.022337
Book TitleNavtattvano Sundar Bodh
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1904
Total Pages136
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy