________________
230
लोकप्रकाश का समीक्षात्मक अध्ययन ५५. (क) लोकप्रकाश, 3.476
लोकप्रकाश, 3.469-471 ५७. लोकप्रकाश, 3.479-481 ५८. 'एषां च सत्यां निर्वृत्तावुपकरणपयोगौ भवतः। सत्यां च लब्धौ निर्वृत्युपकरणोपयोगा भवन्ति।
निर्वृत्यादीनामेकतराभावेऽपि विषयालोचनं न भवति। - तत्त्वार्थाधिगमभाष्य, 2.19 के भाष्य से उद्धृत 'तस्यामान्तरनिवृत्तौ सत्यामपि पराहते। द्रव्यादिनोपकरणेन्द्रियेऽर्थाज्ञानदर्शनात।-लोकप्रकाश. 3.
478
६०. (क)
श्रोत्रं कदम्बपुष्पाभ्यां सैक गोलकात्यमकम् । मसूरधान्यतुल्या स्याच्चक्षुषोऽन्तर्गताकृतिः ।। अतिमुक्तकपुष्पाभ घ्राणं च काहलाकृति।
जिह्वा क्षुरं प्राकारा स्यात् स्पर्शनं विविधाकृति।।-लोकप्रकाश, 3.472 और 473 (ख) गोम्मटसार जीवकाण्ड, जीवतत्त्वप्रदीपिका, गाथा 171 ६१. स्तोकावगाहा दक् श्रोत्रघ्राणे संख्यगुणे क्रमात्। ततोऽसंख्यगुणजिह्वा संख्यघ्नं स्पर्शनं ततः।।
. -लोकप्रकाश, 3.543 ६२. पृथत्वमंगुलासंख्यभागोऽतीन्द्रियवेदिभिः । त्रयाणामपि निर्दिष्टः श्रवणघ्राणचक्षुषाम् ।।
अंगुलानां पृथक्त्वं च पृथुत्वं रसनेन्द्रिये। स्व स्व देहप्रमाणं च भवति स्पर्शनेन्द्रियम।।
-लोकप्रकाश, 3.497 और 498 ६३. लोकप्रकाश, 3.514-515 ६४. लोकप्रकाश, 3.507 ६५. लोकप्रकाश, 3.523 ६६. लोकप्रकाश 3.524 ६७. लोकप्रकाश, 4.124 ६८. लोकप्रकाश, 6.38 ६६. लोकप्रकाश, 6.39 ७०. लोकप्रकाश,6.39 ७१. लोकप्रकाश, 6.172 ७२.
लोकप्रकाश, 7.106 ७३. लोकप्रकाश, 8.87 ७४. लोकप्रकाश, 9.18 ७५. लोकप्रकाश, 3.578-579 ७६. (क) सर्वार्थसिद्धि, 2.52
(ख) षट्खण्डागम धवला टीका, पुस्तक सं. 1/1,1,4 ७७. पंचसंग्रह प्राकृत अधिकार, 1.101 ७८. 'आत्मप्रवृत्तेमैथुनसंमोहोत्पादो वेदः- षट्खण्डागम धवलाटीका, 1/1,1,4/पृष्ठ 141 ७६. लोकप्रकाश, 3.589 ०. पुंसा यतो योषिदिच्छा स पुंवेदोऽभिधीयते।
पुरुषेच्छा यतः स्त्रीणां स स्त्रीवेद इति स्मृतः ।
यतो द्वयाभिलाषः स्यात् क्लीबवेदः स उच्यते।।-लोकप्रकाश, 3.590-591 ८१. " गोम्मटसार जीवकाण्ड, जीवतत्त्वप्रदीपिका, गाथा 271 ८२. लोकप्रकाश, 3.591 ५३. लोकप्रकाश, 4.126