________________
114
लोकप्रकाश का समीक्षात्मक अध्ययन
२८७. लोकप्रकाश, 3.204 २८८. लोकप्रकाश, 3.20 २८६. 'छविहे संठाणे पण्णत्ते तं जहा-समचउरंसे, णग्गोहपरिमंडले, साई, खुज्जे, वामणे, हुंडे।'
-स्थानांग सूत्र, षष्ठ स्थान, संस्थान सूत्र २६०. 'जं तं सरीरसंठाणणामकम्मं तं छव्विह। -षट्खण्डागम 6/1,9-1 २६१. तत् षोढा प्रविभज्यते- समतुरस्रसंस्थाननाम, - न्यग्रोधपरिमण्डलसंस्थाननाम,
स्वातिसंस्थाननाम, कुब्जसंस्थाननाम, वामनसंस्थाननाम, हुण्डसंस्थाननाम चेति।
-तत्त्वार्थराजवार्तिक 8.11 २६२. तद् द्विविधम्-इत्थंलक्षणमनित्थं लक्षणं चेति। सर्वार्थसिद्धि, 5.24 २६३. वृत्तत्रिकोणचतुष्कोणादिव्यक्ताव्यक्तरूपं बहुधा संस्थानम्।-द्रव्यसंग्रह टीका गाथा 16, २६४. लोकप्रकाश, 3.206 २६५. तत्रोधिोमध्येषु समप्रविभागेन शरीरावयवसंनिवेशव्यवस्थापनं कुशलशिल्पिनिर्वतितसम
स्थितिचक्रवत् अवस्थानकर समचतुरस्रंसंस्थाननाम।-तत्त्वार्थराजवार्तिक,8.11 २६६. समं चतुरस्रं समचतुझं समविभक्तमित्यर्थः।-षट्खण्डागम, 6/1,9-1, 34
चतुरं शोभनम्, समन्ताच्चतुरं समचतुरम् समानमानोन्मानमित्यर्थः। समचतुरं च तत्
शरीरसंस्थानं च समचतुरशरीरसंस्थानम्।-षट्खण्डागम, 13/5, 5, 107 २६७. (अ) लोकप्रकाश, 3.206 'न्यग्रोधमूर्ध्व नाभेः सत्'
(आ) तत्त्वार्थराजवार्तिक, 8.11 (इ)धवला टीका 13/5, 5, 107 २६८. (अ) लोकप्रकाश, 3.206 'सादि नाभेरधः शुभम्'
(आ) तत्त्वार्थराजवार्तिक, 8.11 (इ) धवला टीका 6/1, 9-1,34| स्वातिर्वल्मीक
शाल्मलिर्वा, तस्य संस्थानमिव संस्थानं यस्य शरीरस्य तत्स्वातिशरीरसंस्थानम्।' २६६. षट्खण्डागम 6/1,9-1/34 ३००. 'अपरे तु साचीति पठन्ति तत्र साचीति प्रवचनवेदिनः शाल्मलीतरुमाचक्षते। ततः साचीव
यत्संस्थानं तत्साचीति। एवं च न्यग्रोधसचिनोरन्वितार्थता भवतीति ज्ञेयम्। -उद्धृत
लोकप्रकाश, पृष्ठ 99 ३०१. लोकप्रकाश, 6.206 ३०२. (अ) धवला टीका 6/1,9-1,34 (आ) तत्त्वार्थराजवार्तिक 8.11 ३०३. 'मौलिग्रीवाणिपादे कमनीयं च वामनम्।
लक्षितं लक्षणैः दुष्टैः शेषेष्ववयवेषु च।। -लोकप्रकाश, 3.208 ३०४. (अ) पृष्ठप्रदेशभाविबहुपुद्गलप्रचयविशेषलक्षणस्य निर्वर्तकं कुब्जकसंस्थाननाम।। -तत्त्वार्थ
राजवार्तिक 8.11, पृष्ठ 307 (आ) षट्खण्डागम 6/1.9-1,34 ३०५. लोकप्रकाश, 3.209 ३०६. धवला टीका 6/1,9-1,34 ३०७. लोकप्रकाश, 3.210 ३०८. "वृत्तत्रयसचतुरसायतपरिमण्डलादीनामित्थं लक्षणम्। अतोऽन्यन्मेघादीनां
संस्थानमनेकविधमित्थमिद-मिति निरूपणाभावादनित्थं लक्षणम्।" (अ) सर्वार्थसिद्धि, 5.24,