SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ६ संव२-तत्व ૩૨૧ 'आयाणे निक्खेवे ठाण निसीयण तुयट्ट संकोए । पुव्वं पमज्जणट्ठा लिंगट्ठा चेव रयहरणं ॥८॥ (ओघ० ७११) संपाइमरयरेणुपमज्जणट्ठा वयंति मुहपत्तिं । नासं मुहं च बंधइ तीए वसहि पमज्जंतो ॥९॥ (ओघ० ७१३) संपाइमतसपाणा धूलिसरिक्खे अ परिगलंतंमि । पुढविदगअगणिमारुयउद्धंसणखिसणाडहरे ॥१०॥ (ओघ० ७१६) आयरिए य गिलाणे पाहुणए दुल्लहे सहसदाणे । संसत्तए भत्तपाणे मत्तगपरिभोगणुन्नाउ ।।११।। (ओघ० ७१७) संसत्तभत्तपाणेसु वा वि देसेसु मत्तए गहणं । पुव्वं तु भत्तपाणं सोहेउ छुहंति इयरेसु ॥१२॥ (ओघ० ७२१) वेउव्ववाउडे वाइए हीय खद्धपजणणे चेव । तेसिं अणुग्गहट्ठा लिंगुदयट्ठा य पट्टो उ ॥१३॥ (ओघ० ७२३) पाणाईरेणुसंरक्खणट्ठया हुंति पट्टगा चउरो । छप्पइयरक्खणट्ठा तत्थुवरि खोमियं कुज्जा ॥१४॥ (ओघ० ७२५) दुट्ठपसुसाणसावयविज्ज(चिक्ख)लविसमेसु उदगमज्झेसु । लट्ठी सरीररक्खा तवसंजमसाहणी भणिया ॥१५॥ (ओघ० ७४०) मुखट्ठा नाणाई तणू तयट्ठा तयट्ठिया लट्ठी । दिट्ठो जहोवयारो कारणंमि कारणेसु जहा (कारणतक्कारणेरसु तहा?) ॥१६॥" (ओघ०७४१) ઇતિ કારણ.... આટલાને યતનાથી લેવા, યતનાથી મળે એ ચોથી સમિતિ. હવે પાંચમી સમિતિ અચિત અંડિલના દસ દોષ તેનાથી રહિતમાં મલ આદિ व्युत्सर्छन ४३, मन, वयन, याने ५५थी २क्षे ते 'गु'. १. आदाने निक्षेपे स्थाने निषदने त्वग्वर्तने सङ्कोचने । पूर्व प्रमार्जनार्थं लिङ्गार्थं चैव रजोहरणम् ॥८॥ सम्पातिमरजोरेणुप्रमार्जनार्थं वदन्ति मुखवत्रिकाम् । नासिकां मुखं च बध्नाति तया वसति प्रमार्जयन् ॥९॥ सम्पातिमत्रसप्राणा धूलिसरजस्के च परिगलमाने । पृथिव्युदकाग्निमारुतोद्धसणपरिभवडहरे ॥१०॥ आचार्ये ग्लाने प्राघूर्णके दुर्लभे सहसादाने । संसक्तके भक्तपाने मात्रकपरिभोगमनुज्ञातः ॥११॥ संसक्तभक्तपानेषु वाऽपि देशेषु मात्रकग्रहणम् । पूर्वं तु भक्तपानं शोधयित्वा प्रक्षिपन्ति इतरेषु ॥१२॥ वैक्रियोऽप्रावृतो वातिको हीको बृहत्प्रजननश्चैव । तेषामनुग्रहार्थं लिङ्गोदयार्थं च पट्टस्तु ।।१३।। प्राण्यादिरेणुसंरक्षणार्थं च भवन्ति पट्टकाश्चत्वारः । षट्पदिकारक्षणार्थं तत्रोपरि क्षौमिकं कुर्यात् ॥१४॥ दुष्टपशुश्वश्वापदचिक्खलविषमेषूदकमध्येषु । यष्टिः शरीररक्षार्थं तपः संयमसाधिनी भणिता ॥१५॥ मोक्षार्थं ज्ञानादीनि तनुः तदर्थं तदर्थिका यष्टिः । दृष्टो यथोपकारः कारणतत्कारणेषु तथा ॥१६॥
SR No.022331
Book TitleNavtattva Sangraha
Original Sutra AuthorN/A
AuthorVijayanandsuri, Sanyamkirtivijay
PublisherSamyagyan Pracharak Samiti
Publication Year2013
Total Pages546
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy