________________
३२०
नवतत्त्वसंग्रहः आयाणे निक्खेवे ठाण निसीयण तुयट्ट संकोए । पुव्वं पमज्जणट्ठा लिंगट्ठा चेव रयहरणं ॥८॥ (ओघ० ७११) संपाइमरयरेणुपमज्जणट्ठा वयंति मुहपत्तिं । नासं मुहं च बंधइ तीए वसहि पमज्जंतो ॥९॥ (ओघ० ७१३) संपाइमतसपाणा धूलिसरिक्खे अ परिगलंतंमि । - पुढविदगअगणिमारुयउद्धंसणखिसणाडहरे ॥१०॥ (ओघ० ७१६) आयरिए य गिलाणे पाहुणए दुलहे सहसदाणे । संसत्तए भत्तपाणे मत्तगपरिभोगणुनाउ ।।११।। (ओघ० ७१७) संसत्तभत्तपाणेसु वा वि देसेसु मत्तए गहणं । पुव्वं तु भत्तपाणं सोहेउ छुहंति इयरेसु ॥१२॥ (ओघ० ७२१) वेउव्ववाउडे वाइए हीय खद्धपजणणे चेव ।। तेसिं अणुग्गहट्ठा लिंगुदयट्ठा य पट्टो उ ॥१३॥ (ओघ० ७२३) पाणाईरेणुसंरक्खणट्ठया हुंति पट्टगा चउरो।। छप्पइयरक्खणट्ठा तत्थुवरि खोमियं कुज्जा ॥१४।। (ओघ० ७२५) दुट्ठपसुसाणसावयविज्ज(चिक्ख)लविसमेसु उदगमज्झेसु । लट्ठी सरीररक्खा तवसंजमसाहणी भणिया ॥१५॥ (ओघ० ७४०) मुखट्ठा नाणाई तणू तयट्ठा तयट्ठिया लट्ठी । दिट्ठो जहोवयारो कारणंमि कारणेसु जहा (कारणतक्कारणेरसु तहा?) ॥१६॥" (ओघ० ७४१) इति कारणम्. इनकू जतनासे लेवे, जतनासे मेले ए चौथी समिति.
अथ पांचमी समिति अचित्त स्थंडले दस दोष ते रहितमे मल आदि व्युत्सर्जन करे. मन, वचन, काया पापसे गोपे ते 'गुप्त.'
१. आदाने निक्षेपे स्थाने निषदने त्वग्वर्तने सङ्कोचने । पूर्व प्रमार्जनार्थं लिङ्गार्थं चैव रजोहरणम् ॥८॥
सम्पातिमरजोरेणुप्रमार्जनार्थं वदन्ति मुखवस्त्रिकाम् । नासिकां मुखं च बध्नाति तया वसति प्रमार्जयन् ।।९।। सम्पातिमत्रसप्राणा धूलिसरजस्के च परिगलमाने । पृथिव्युदकाग्निमारुतोद्धसणपरिभवडहरे ॥१०॥ आचार्ये ग्लाने प्राघूर्णके दुर्लभे सहसादाने । संसक्तके भक्तपाने मात्रकपरिभोगमनुज्ञातः ॥११॥ संसक्तभक्तपानेषु वाऽपि देशेषु मात्रकग्रहणम् । पूर्वं तु भक्तपानं शोधयित्वा प्रक्षिपन्ति इतरेषु ॥१२॥ वैक्रियोऽप्रावृतो वातिको हीको बृहत्प्रजननश्चैव । तेषामनुग्रहार्थं लिङ्गोदयार्थं च पट्टस्तु ॥१३॥ प्राण्यादिरेणसंरक्षणार्थं च भवन्ति पट्टकाश्चत्वारः । षट्पदिकारक्षणार्थं तत्रोपरि क्षौमिकं कुर्यात् ॥१४॥ दुष्टपशुश्वश्वापदचिक्खलविषमेषूदकमध्येषु । यष्टिः शरीररक्षार्थं तपः संयमसाधिनी भणिता ॥१५।। मोक्षार्थं ज्ञानादीनि तनुः तदर्थं तदर्थिका यष्टिः । दृष्टो यथोपकारः कारणतत्कारणेषु तथा ॥१६॥