________________
૩૧૭
..६ संव२-तत्त्व નીલકટર ૯ દંત શોધની ૧૦ કાનખોતરણી ૧૧ ઇતિ જઘન્યા
"'वासता(त्त)णाइ उ मज्झिमगो वासता(त्त)ण पंच इमे । वाले १ सुत्ते २ सूई ३ कुडसीसग ४ छत्त ए ५ चेव ॥२ (?) ॥ तहियं दुन्निय ओहो वह(हिं)मि वाले य सुत्तिए चेव । सेस तिय वासताणायणंगं तह चिलमिलीण इमं ॥३॥ वालमई सुत्तमई वागमई तह य दंडकडगमई । संथार दुगमप्सु सिरिपियदंडगपो(प्प?)णगं ॥४॥ दंड विदंड लट्ठी विलट्ठी तह नालिया य पंच । अवलेहणिमत्तटिगं पासवणुच्चारखेले य ॥५॥ चिंचणिया बुर पेपी उरतलिगा अहवा विचंमतिविहिमिमं । कत्ती तलिगा वहु झाझाध पट्टदुगं चेव होइ मिमं ॥६॥ संथारुपो अहवा सन्नाहपट्ट पह्लत्थी । मज्झो अज्जाणं पुण अइरित्तो वारगो होइ ॥७॥ 'लट्ठी आयपमाणा विलट्ठि चउरंगुलेण परिहीणा । दंडो बाहुपमाणो विदंडओ कक्खमित्तो य ॥८॥ (ओघ० ७३१) सिरसोवरि चउरंगुलं दीहा उ नालिया होई ।
अवलेहणि वटोंबुर तस्स अला[व] भंमि चिंचिणिया ॥९॥" ઈતિ મધ્યમ હવે ઉત્કૃષ્ટ કહે છે– "अक्खा संथारो वा दुविहो एकंगिओ तदियरो वा । बीय पयपुत्थपणगं फलगं तह होई उक्कोसा ॥१०॥"
૧. આ ગાથાઓ અત્યંત અશુદ્ધ છે, વળી તેનું મૂળ સ્થળ પણ જાણવામાં નથી આવ્યું. એવી પરિસ્થિતિમાં એની છાયા આપવી તે એક પ્રકારનું સાહસ ગણાય એટલે એ દિશામાં પ્રયાસ કર્યો નથી. તેને માટે જગ્યા કોરી રાખી છે.
२. यष्टिरात्मप्रमाणा वियष्टिश्चतुरङ्गलेन परिहीना । दण्डो बाहुप्रमाणो विदण्डकः कक्षामात्रश्च ॥८॥ ___ शीर्षोपरि चत्वारि अङ्गलानि दीर्घा तु नालिका भवति । ...... तस्य ......... ॥९॥ ३. अक्षाः संस्तारको वा द्विविध एकान्तरस्तदितरो वा । द्वितीयं...पुस्तकपञ्चकं फलकं तथा भवत्युत्कृष्टा ॥१०॥