________________
नवतत्त्वसंग्रहः
३१६ ९ दंत १० कन्न ११ सोधणी इति जघन्यम् ॥
"'वासता(त्त)णाइ उ मज्झिमगो वासता(त्त)ण पंच इमे । वाले १ सुत्ते २ सूई ३ कुडसीसग ४ छत्त ए ५ चेव ॥२ (?) । तहियं दुन्निय ओहो वह(हिं)मि वाले य सुत्तिए चेव ।। सेस तिय वासताणायणंगं तह चिलमिलीण इमं ॥३॥ . वालमई सुत्तमई वागमई तह य दंडकडगमई । संथार दुगमप्सु सिरिपियदंडगपो(प्प?)णगं ॥४॥ दंड विदंड लट्ठी विलट्ठी तह नालिया य पंच । अवलेहणिमत्तटिगं पासवणुच्चारखेले य ॥५॥ चिचणिया बुर पेपी उरतलिगा अहवा विचंमतिविहिमिमं । कत्ती तलिगा वहु झाझाध पट्टदुगं चेव होइ मिमं ॥६॥ संथारुपट्टो अहवा सत्राहपट्ट पह्नत्थी । मज्झो अज्जाणं पुण अइरित्तो वारगो होइ ॥७॥ 'लट्ठी आयपमाणा विलट्ठि चउरंगुलेण परिहीणा । दंडो बाहुपमाणो विदंडओ कक्खमित्तो य ॥८॥ (ओघ० ७३१) सिरसोवरि चउरंगुलं दीहा उ नालिया होई ।
अवलेहणि वटोंबुर तस्स अला[व] भंमि चिचिणिया ॥९॥" इति मज्झिम । उत्कृष्टमाह"३अक्खा संथारो वा दुविहो एकंगिओ तदियरो वा । बीय पयपुत्थपणगं फलगं तह होई उक्कोसा ॥१०॥"
१. आ गाथाओ अत्यंत अशुद्ध छे. वळी तेनुं मूळ स्थळ पण जाणवामां नथी. एवी परिस्थितिमां एनी छाया आपवी ते एक प्रकार- साहस गणाय एटले ए दिशामां प्रयास करातो नथी. तेने माटे जग्या कोरी रखाय छे.
२. यष्टिरात्मप्रमाणा वियष्टिश्चतुरङ्गलेन परिहीना । दण्डो बाहुप्रमाणो विदण्डकः कक्षामात्रश्च ॥८॥
शीर्षोपरि चत्वारि अङ्गलानि दीर्घा तु नालिका भवति । ..... तस्य ....... ॥९॥ ३. अक्षाः संस्तारको वा द्विविध एकान्तरस्तदितरो वा । द्वितीयं...पुस्तकपञ्चकं फलकं तथा भवत्युत्कृष्टा ॥१०॥