________________
૫ સંવર-તત્ત્વ
. उन्नियं उट्टियं वा वि कंबलं पायपुच्छणं । तिपरीयल्लमणिस्सद्वं रयहरणं धारए इक्कं ॥ २१ ॥ ( ओघ० ७१०) गुलं विहत्थी एवं मुहणंतगस्स उ पमाणं ।
बीयं मुहप्पमाणं गणणपमाणेण इक्किक्कं ||२२|| ( ओघ० ७१२) जो मागहओ पत्थो सविसेसयरं तु मत्तगपमाणं ।
दोसु वि दव्वग्गहणं वासावासासु अहिगारो ||२३|| ( ओघ० ७१४ ) सूओदणस्स भरियं दुगाउमद्धाणमागओ साहू |
भुंजइ एगट्ठाणे एयं किर मत्तयपमाणं ||२४|| ( ओघ ० ७१५) दुगुणो चउगुणो वा हत्थो चउरंस चोलपट्टो य ।
थेरजुवाणाणट्ठा सण्हे थूलंमि य विभासा ||२५|| ( ओघ० ७२२) संथारुत्तरपट्टो अड्डाइज्जा य आयया हत्था ।
दोह्नं पि य वित्थारो हत्थो चउरंगुलं चेव ||२६|| ( ओघ० ७२४) रयहरणपट्टमित्ता अदसागा किंचि वा समइरेगा ।
गुणा उ निसिज्ज हत्थपमाणा सपच्छागा ॥२७॥ (ओघ० ७२६) वासवग्गहिओ पुण दुगुणो उवही उ वासकप्पाई ।
आयासंजमहेउं इक्कगुणो सेसओ होइ ||२८|| ( ओघ० ७२७)
जं पुण सपमाणाओ ईसिं हीणाहियं व लंभिज्जा ।
उभयं पि अहाकडयं न संधणा तस्स छेओ वा ||२९|| " ( ओघ० ७२८)
इति औघिकोपधिः संपूर्णः । रवे गोपग्राहि उपगरा उहे छे - सौपग्राहिङ उपधिना त्रए। भेध्–(१) ४धन्य, (२) मध्यम, (3) उत्कृष्ट, तेमां प्रथम ४धन्य म्हे छेची४१, निसिभ्भ २, छंडग3, पमभ्भनं ४, घट्ट प, उगल, पिप्पलग्गज, सूर्य (सोय) ८,
१. औणिकं औष्ट्रिकं वाऽपि कम्बलं पादप्रोञ्छनम् । त्रिः परिवर्तमनिसृष्टं रजोहरणं धारयेदेकम् ॥२१॥ चतुरङ्गुलं वितस्तिरेवं मुखानन्तकस्य तु प्रमाणम् । द्वितीयं मुखप्रमाणं गणनप्रमाणेनैकैकम् ॥२२॥ यो मागधकः प्रस्थः सविशेषतरं तु मात्रकप्रमाणम् । द्वयोरपि द्रव्यग्रहणं वर्षावर्षयोरधिकारः ||२३|| सूपौदनेन भृतं द्विगव्यूताध्वन आगतः साधुः । भुङ्क्ते यदेकं स्थानमेतत् किल मात्रकस्य प्रमाणम् ॥२४॥ द्विगुणश्चतुर्गुणो वा सहस्तश्चतुरस्रश्चोलपट्टश्च । स्थविरयूनामर्थाय श्लक्ष्णे स्थूले च विभाषा ॥२५॥ संस्तारकोत्तरपट्टौ अर्द्धतृतीयौ च आयतौ हस्तौ । द्वयोरपि च विस्तारो हस्तश्चतुरङ्गुलं चैव ॥२६॥ रजोहरणपट्टमात्रा अदशाका किञ्चित् समतिरेका वा । एकगुणा तु निषद्या हस्तप्रमाणा सपाश्चात्या ॥२७॥ वर्षौपग्रहिकः पुनर्द्विगुणोपधिस्तु वर्षाकल्पादिः । आत्मसंयमहेतुरेकगुणः शेषको भवति ॥२८॥
૩૧૫
यत् पुनः स्वप्रमाणादीषद्धीनमधिकं वा लभ्येत । उभयमपि यथाकृतं न सन्धना तस्य छेदो वा ॥२९॥ २. पीठकं निषद्या दण्डकः प्रमार्जनी घटको डगलं पिप्लकः सूची नखहरणी दन्तकर्णशोधनक्यौ ।