________________
३१४
नवतत्त्वसंग्रहः 'उन्नियं उट्टियं वा वि कंबलं पायपुच्छणं । तिपरीयल्लमणिस्सटुं रयहरणं धारए इक्वं ॥२१॥ (ओघ० ७१०) चउरंगुलं विहत्थी एवं मुहणंतगस्स उ पमाणं । बीयं मुहप्पमाणं गणणपमाणेण इक्किक्कं ॥२२॥ (ओघ० ७१२) जो मागहओ पत्थो सविसेसयरं तु मत्तगपमाणं । दोसु वि दव्वग्गहणं वासावासासु अहिगारो ॥२३।। (ओघ० ७१४) सूओदणस्स भरियं दुगाउमद्धाणमागओ साहू । भुंजइ एगट्ठाणे एवं किर मत्तयपमाणं ॥२४॥ (ओघ० ७१५) दुगुणो चउगुणो वा हत्थो चउरंस चोलपट्टो य । थेरजुवाणाणट्ठा सण्हे थूलंमि य विभासा ॥२५॥ (ओघ० ७२२) संथारुत्तरपट्टो अड्डाइज्जा य आयया हत्था । दोह्र पि य वित्थारो हत्थो चउरंगुलं चेव ॥२६॥ (ओघ० ७२४) रयहरणपट्टमित्ता अदसागा किचि वा समइरेगा। इक्कगुणा उ निसिज्जा हत्थपमाणा सपच्छागा ॥२७॥ (ओघ० ७२६) वासोवग्गहिओ पुण दुगुणो उवही उ वासकप्पाई।। आयासंजमहेउं इक्कगुणो सेसओ होइ ॥२८॥ (ओघ० ७२७) जं पुण सपमाणाओ ईसिं हीणाहियं व लंभिज्जा । उभयं पि अहाकडयं न संधणा तस्स छेओ वा ॥२९॥" (ओघ० ७२८)
इति औधिकोपधिः संपूर्णः । अथ औपग्राहिकं उपगरणमाह-औपग्राहिक उपधिके तीन भेद-(१) जघन्य, (२) मध्यम, (३) उत्कृष्ट. तत्र प्रथमं जघन्यमाह
पीठ १ निसिज्जा २ दंडग ३ पमज्जणं ४ घट्ट ५ डगल ६ पिप्पलग्ग ७ सूइ ८ नहरणी १. औणिकं औष्ट्रिकं वाऽपि कम्बलं पादप्रोञ्छनम् । त्रिः परिवर्तमनिसृष्टं रजोहरणं धारयेदेकम् ॥२१॥
चतुरङ्गलं वितस्तिरेवं मुखानन्तकस्य तु प्रमाणम् । द्वितीयं मुखप्रमाणं गणनप्रमाणेनैकैकम् ॥२२॥ यो मागधकः प्रस्थः सविशेषतरं तु मात्रकप्रमाणम् । द्वयोरपि द्रव्यग्रहणं वर्षावर्षयोरधिकारः ॥२३॥ सूपौदनेन भृतं द्विगव्यूताध्वन आगतः साधुः । भुङ्क्ते यदेकं स्थानमेतत् किल मात्रकस्य प्रमाणम् ॥२४॥ द्विगुणश्चतुर्गुणो वा सहस्तश्चतुरस्रश्चोलपट्टश्च । स्थविरयूनामर्थाय श्लक्ष्णे स्थूले च विभाषा ॥२५॥ संस्तारकोत्तरपट्टौ अर्द्धतृतीयौ च आयतौ हस्तौ । द्वयोरपि च विस्तारो हस्तश्चतुरङ्गलं चैव ॥२६।। रजोहरणपट्टमात्रा अदशाका किञ्चित् समतिरेका वा। एकगुणा तु निषद्या हस्तप्रमाणा सपाश्चात्या ॥२७।। वर्षांपग्रहिकः पुनर्द्विगुणोपधिस्तु वर्षाकल्पादिः । आत्मसंयमहेतुरेकगुणः शेषको भवति ॥२८॥
यत् पुनः स्वप्रमाणादीषद्धीनमधिकं वा लभ्येत । उभयमपि यथाकृतं न सन्धना तस्य छेदो वा ॥२९॥ २. पीठकं निषद्या दण्डकः प्रमार्जनी घटको डगलं पिप्लक: सूची नखहरणी दन्तकर्णशोधनक्यौ ।