SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ૬ સંવર-તત્ત્વ ૩૧૩ 'उक्कोसो थेराणं चउवि(व्वि)हो छवि(व्वि)हो उ मज्झिमओ । जहन्नो चउवि(व्वि)हो खलु एत्तो अज्जाण साहेमि ॥१०॥ उक्कोसो अट्ठविहो मज्झिमओ होइ तेरसविहो उ । जहन्नो चउवि(व्वि)हो खलु तेण परमुवग्गहं जाणे(ण) ॥११॥ (ओघ० ६७९) एगं पायं जिणकप्पियाण थेराण मत्तओ बीओ। एयं गणणपमाणं पमाणमाणं अओ वुच्छं ॥१२॥ (ओघ० ६८०) तिन्नि विहत्थी चउरंगुलं च भाणस्स मज्झिमपमाणं । इत्तो हीण जहन्नं अइरेगयरं तु उक्कोसं ॥१३॥ (ओघ० ६८१) पत्ताबंधपमाणं भाणपमाणेण होइ नायव्वं । जह गंठिमि कयंमि कोणा चउरंगुला हुंति ॥१४।। (ओघ० ६९४) पत्तट्ठवणं तह गुच्छओ य पायपडिलेहणी(णि)या य । तिण्हं पि य प्पमाणं विहत्थि चउरंगुलं चेव ॥१५।। (ओघ० ६९५) जेहिं सविया न दीसइ अंतरिओ तारिसा भवे पडला । तिन्नि व पंच व सत्त व कदलीगब्भोवमा मसिणा ॥१६॥ (ओघ० ६९६) अड्डाइज्जा हत्था दीहा छत्तीस अंगुले रुंदा । बीयं च (बितियं) पडिग्गहाओ ससरीराओ य निप्फन्नं ॥१७॥ (ओघ० ७०२) माणं तु रयत्ताणे भाणपमाणेण होइ निप्फन्नं । पायाहिणं करंतं मज्झे चउरंगुलं कमइ ॥१८॥ (ओघ० ७०४) कप्पा आयपमाणा अड्डाइज्जा य वित्थडा हत्था । दो चेव सुत्तिया उ उन्निय तइओ मुणेयव्वो ॥१९॥ (ओघ० ७०६) बत्तीसंगुलदीहं चउवीसंगुलाई दंडो से । अटुंगुला दसाओ एगतरं हीणमहियं वा ॥२०॥ (ओघ० ७०९) १. उत्कृष्टः स्थविराणां चतुर्विधः षड्विधस्तु मध्यमकः । जघन्यश्चतुर्विधः खलु इत आर्याणां कथयामि (?) ॥१०॥ उत्कृष्टोऽष्टविधो मध्यमको भवति त्रयोदशविधस्तु । जघन्यश्चतुर्विधः खलु तेन परमुपग्रहं जानीयात् ॥११॥ एकं पात्रं जिनकल्पिकानां स्थविराणां मात्रकं द्वितीयम् । एतद् गणनाप्रमाणं प्रमाणमानमतो वक्ष्ये ॥१२॥ त्रयो विहस्तयश्चतुरङ्गलं च भाजनस्य मध्यमप्रमाणम् । अतो हीनं जघन्यमतिरिक्ततरं तूत्कृष्टम् ॥१३॥ पात्रबन्धप्रमाणं भाजनप्रमाणेन भवति ज्ञातव्यम्। यथा ग्रन्थों कृते कोणाश्चतुरङ्गला भवन्ति ॥१४॥ पात्रस्थापन तथा गुच्छकश्च पात्रप्रतिलेखनिका च । त्रयाणामपि च प्रमाणं विहस्तिश्चतुरङ्गलं चैव ॥१५॥ यैः सविता न दृश्यतेऽन्तरितस्तादृशानि भवन्ति पटलानि । त्रीणि पञ्च वा सप्त वा कदलीगर्भोपमानि मसणानि ॥१६॥ अर्धतृतीयहस्तदीर्घाणि षट्त्रिंशदङ्गलानि रुन्द्राणि । द्वितीयं च पतद्ग्रहात् स्वशरीराच्च निष्पन्नम् ॥१७॥ मानं तु रजस्त्राणे भाजनप्रमाणेन भवति निष्पन्नम् । प्रादक्षिण्यं कुर्वन् मध्ये चतुरङ्गलानि क्रामति ॥१८॥ कल्पा आत्मप्रमाणा अर्धतृतीयांश्च विस्तृतान् हस्तान् । द्वौ चैव सौत्रिकौ तु औणिकस्तृतीयो ज्ञातव्यः ॥१९॥ द्वात्रिंशदङ्गुलदीर्घ चतुर्विंशतिरङ्गुलानि दण्डस्तस्य । अष्टाङ्गुला दशा एकतरं हीनमधिकं वा ॥२०॥
SR No.022331
Book TitleNavtattva Sangraha
Original Sutra AuthorN/A
AuthorVijayanandsuri, Sanyamkirtivijay
PublisherSamyagyan Pracharak Samiti
Publication Year2013
Total Pages546
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy