________________
नवतत्त्वसंग्रहः
३१८
तथा - ""दंडए लट्ठिया चेव चम्मए चम्मकोसए ।
चम्मच्छेयणए पट्टो चिलिमिली धारए गुरु ॥१॥ (ओघ० ७२९) जं चन्न एवमाई तवसंजमसाहगं जइजणस्स । ओहाइरेगगहियं उवगहियं तं वियाणाहि ||२|| ( ओघ० ७३०) जं जस्स उ उवयारो उवगरणं (जुज्जइ उवगरणे) तंसि होई उवगरणं । अइरेगं अहिगरणं अजतो अजयं परिहरंतो || ३ || ( ओघ ० ७४२ ) न केवलमइरित्तं अहिगरणं पइमियं पि जो अजओ । परिजुंजइ उवगरणं अहिगरणं तस्स वि होई || ४ ||" इति. अथ उपगरणधारणकारणानि
“’छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पन्नत्तं ।
जे य गुणा संभोए हवंति ते पायगहणे ति (वि) ॥१॥ ( ओघ ० ६९२) अतरंतबालवुड्डासेहाएसा गुरु असहुवग्गे ।
साहारणुग्गहालद्धिकारणा पायगहणं तु ॥ २॥ ( ओघ० ६९३ ) रयमाइरक्खणट्ठा पत्तगठवणं वि उ उवइस्संति ।
होइ पमज्जणहेउं गुच्छओ भाणवत्थाणं ||३|| (ओघ० ६९६ ) पायपमज्जणहेउं केसरिया पाऍ पाएँ इक्किक्का ।
गुच्छ पत्तट्ठवणं इक्किक्कं गणणमाणेणं ||४|| (ओघ ० ६९७) पुप्फफलोदयरयरेणुसउणपरिहारपायरक्खट्ठा ।
लिंगस्स य संवरणे वेओदयरक्खणे पडला ॥५॥ ( ओघ० ७०३) मूसगरयउक्केरे वासे (सा) सिन्हा रए य रक्खट्ठा ।
हुति गुणा रयता पाए पाए य इक्वेक्कं ||६|| ( ओघ ० ७०५ ) तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा ।
दिट्टं कप्पग्गहणं गिलाणमरणट्ठया चेव ||७|| (ओघ० ७०७)
१. दण्डको यष्टिका चैव चर्मकश्चर्मकोशकः । चर्मच्छेदनकः पट्टः चिलमिली ( यवनिका) धारयेद् गुरुः ॥१॥ यच्चान्यदेवमादि तप:संयमसाधकं यतिजनस्य । ओघातिरेकं गृहीतमौपग्रहिकं विजानीहि ॥२॥ यदुपयुज्यते उपकरणे तदेव भवति उपकरणम् । अतिरेकमधिकरणं अयतोऽयतं परिहरन् ॥३॥
न केवलमतिरिक्तमधिकरणं परिमितमपि योऽयतः । परियुनक्ति उपकरणं अधिकरणं तस्यापि भवति ॥४॥
२. षट्कायरक्षणार्थं पात्रग्रहणं जिनैः प्रज्ञप्तम् । ये च गुणाः सम्भोगे भवन्ति ते पात्रग्रहणे इति ॥१॥
अतो ग्लानबालवृद्धशिक्षकादेशा गुरुः असहिष्ण्ववग्रहः । साधारणावग्रहात् अलब्धिकारणात् पात्रग्रहणं तु ॥२॥ रजआदिरक्षणार्थं पात्रकस्थापनमपि तूपदिशन्ति । भवति प्रमार्जनहेतुर्गुच्छको भाजनवस्त्राणाम् ॥३॥ पात्रप्रमार्जनहेतुः केसरिका पात्रे पात्रे एकैका । गुच्छकः पात्रस्थापनं एकैकं गणनाप्रमाणेन ॥४॥ पुष्पफलोदकरजोरेणुशकुनपरिहारपातरक्षणार्थम् । लिङ्गस्य च संवरणे वेदोदयरक्षणे पटलानि ॥५॥ मूषकरजउत्केरे वर्षावश्यायरजोरक्षणार्थं च । भवन्ति गुणा रजस्त्राणे पात्रे पात्रे चैकैकम् ॥६॥ तृणग्रहणानलसेवानिवारणार्थं धर्मशुक्लध्यानार्थम् । दृष्टं कल्पग्रहणं ग्लानमरणार्थं चैव ॥७॥