________________
३. पुण्य तत्त्व के ४२ भेद
गाथा सा उच्चगोअ मणुदुग, सुरदुग पंचिंदि जाइ पण देहा । आइतितणूणुवंगा, आइमसंघयणसंठाणा ॥१५॥ वनचउक्कागुरुलहु-परघा उसास आयवुज्जोअं। सुभखगइ निमिण तसदस, सुरनरतिरिआउ तित्थयरं ॥१६॥ तस बायर पज्जत्तं, पत्तेअं थिरं सुभं च सुभगं च । सुस्सर आइज्ज जसं, तसाइदसगं इमं होइ ॥१७॥
अन्वय सा उच्चगोअ मणुदुग सुरदुग पंचिंदिजाई पणदेहा, आइ-ति-तणूण-उवंगा आइम-संघयण संठाणा ॥१५॥ वण्ण चउक्क अगुरूलहु परघा उस्सास आयव उज्जो सुभखगई, निमिण तस-दस सुरनर-तिरि-आउ तित्थयरं ॥१६॥ तस-बायर-पज्जत्तं-पत्तेयं-थिरं-सुभं च सुभगं च सुस्सर आइज्ज जसं इमं तसाइ-दसगं होइ ॥१७॥
संस्कृतपदानुवाद शातोच्चैर्गोत्र मनुष्यद्विक-सुरद्विक पंचेन्द्रियजाति पंचदेहाः । आदित्रितनुनामुपाङ्गा न्यादिम संहनन संस्थाने ॥१५॥ वर्णचतुष्काऽगुरुलघु-प्राघातोच्छामातपोद्योतम् । शुभखगति निर्माण सदशक, सुनरैतिर्यगायुस्तीर्थकरं ॥१६॥ त्रस बादर पर्याप्तं, प्रत्येकं स्थिरं शुभं च सुभगं च । सुस्वरादेय यशस्त्रसादि-दशकमिदं भवति ॥१७॥
शब्दार्थ सा - शातावेदनीय
मणुदुग - मनुष्यद्विक उच्चगोअ - उच्चगोत्र
(मनुष्यगति-मनुष्यापूर्वी)
-
--
श्री नवतत्त्व प्रकरण
६७.