________________
८ कर्मों की उत्कृष्ट स्थिति
गाथा नाणे य दंसणावरणे, वेयणिए चेव अंतराए अ । तीसं कोडाकोडी, अयराणं ठिइ अ उक्कोसा ॥४०॥.. सत्तरि कोडाकोडी, मोहणीए वीस नाम गोएसु । तित्तीसं अयराइं, आउ टिइ बंध उक्कोसा ॥४१॥
अन्वय नाणे य दंसणावरणे, वेयणिए च एव अंतराए अ, उक्कोसा ठिइ अयराणं, तीसं कोडाकोडी ॥४०॥ मोहणीए सत्तरि, नामगोएसु वीस कोडाकोडी, उक्कोसा आउ ठिइ, बंध तित्तीसं अयराई ॥४१॥
संस्कृतपदानुवाद . ज्ञाने च दर्शनावरणे, वेदनीये चेवान्तराये च । त्रिंशत्कोटीकोट्योऽतरणां, स्थितिश्चोत्कृष्टा ॥४०॥ सतति कोटी कोट्य, मोहनीये विशतिर्नाम गोत्रयोः । त्रयस्त्रिंशदतराण्यायुः, स्थितिबन्ध उत्कर्षात् ॥४१॥
- शब्दार्थ नाणे - ज्ञानावरणीय
अ - और य - और ... तीसं कोडाकोडी - तीस कोटाकोटी दंसणावरणे - दर्शनाबरणीय - अयराणं - सागरोपम वेयणिए - वेदनीय "ठि - स्थिति चेव - निश्चय से . अ - और अंतराए - अंतराय
उक्कोसा - उत्कृष्ट
-
-
शब्दार्थ
सत्तरि - ७० (सत्तर) कोडाकोडी - कोडाकोडी
मोहणीए - मोहनीय का वीस - बीस
-
-
-
-
-
-
-
-
श्री नवतत्त्व प्रकरण
१२५