________________
७८
प्रायश्चित्तसंग्रहे
अस्या अर्थः-एइंदियकायोत्सर्ग (१) वेइंदियकायोत्सर्ग (२) ते इंदियकायोत्सर्ग ( ३ ) चरिंदीयकायोत्सर्ग ( ४ ) । “ बारस छचउतिर्हि खमणं " अस्यार्थः-एकेन्द्रियाणां १२ ( द्वादशानां घाते ) उपवासमेकं । द्वीन्द्रियाणां ६ (षण्णां घाते ) उपवासमेकं । त्रीन्द्रियाणां ४ ( चतुर्णा ) उपवासमेकं । चतुरिन्द्रियाणां ३ ( त्रयाणां ) उपवासमेकं ।
छत्तीसटारसएवारसनवऐहिं छहपडिकमणं । सीदिसयं णउदीहि य सट्ठी पणदालएहि मूलगुणं ॥९॥ षट्त्रिंशदष्टादशद्वादशनवकैः षष्ठप्रतिक्रमणं ।
अशीतिशतनवतिभिः च षष्ठिपंचचत्वारिंशद्भिः मूलगुणं ।। अस्या अर्थः-एकेन्द्रियाणां अत्यधिकशतस्य पंचकल्याणमेकं पूर्वार्धप्रतिक्रमणं भवति । द्वीन्द्रियाणां नवतीनां पंचकल्याणं । त्रीन्द्रियाणां षष्ठीनां पंचकल्याणं । चतुरिन्द्रियाणां पंचचत्वारिंशानां पंचकल्याणं पूर्वार्धप्रतिक्रमणपूर्वकं भवति ॥
पंचिंदिया असण्णी वहमाणेऽचेलमूलगुणवंते। थिर अथिर पयदचारी अप्पयदे वा वि इदरो (रे) य॥ १० ॥
पंचेन्द्रियाणामसंज्ञिनां वधेऽचेलमूलगुणवति ।
स्थिरेऽस्थिरे प्रयत्नचारिणि अप्रयत्ने वाऽपि इतरस्मिन् च ॥ अस्या अर्थ-एकासंज्ञिपंचेन्द्रिय अप्रमत्तः स्थिरः विपरीतः एवमष्टभगो जातः (१)॥ ताण कमेण य छेदो तिण्णुववासा य छह (छह ) मूलगुणं । पणगं तिण्णुववासा छहं लहुमेव एकम्हि ॥ ११ ॥
तेषां क्रमेण च छेदः त्रय उपवासाश्च षष्ठं षष्ठं मूलगुणं । पंचकं त्रय उपवासाः षष्ठं लघु एव एकस्मिन् ॥ १ एकेन्द्रियजीव-वधे एकः कायोत्सर्गः । द्वीन्द्रीये द्रौ इत्यादि । एवमग्रेऽपि ॥