________________
छेदशास्त्रम्।
छेदनवत्यपरनाम वृत्तिसहितम् ।
णमिऊण य पंचगुरुं गणहरदेवाण रिद्धिवंताणं । वुच्छामि छेदसत्थं साहूणं सोहणटाणं ॥ १॥ नत्वा च पंचगुरून् गणधरदेवान् ऋद्धिवतः । वक्ष्यामि छेदशास्त्रं साधूनां शोधनस्थानम् ॥ पायच्छित्तं सोही मलहरणं पावणासणं छेदो। पजाया मूलगुणं मासिय संठाण पंचकल्लाणं ॥ २ ॥ प्रायश्चित्तं शुद्धिः मलहरणं पापनाशनं छेदः । पर्यायाः मूलगुणं मासिकं संस्थानं पंचकल्याणं ॥ आयंविल णिवियडी पुरिमंडलमेयठाण खमणाणि । एयं खलु कल्लाणं पंचगुणं जाण मूलगुणं ॥ ३॥ आचाम्लं निर्विकृतिः पुरिमण्डलं एकस्थानं क्षमणानि । एकं खलु कल्याणं पंचगुणं जानीहि मूलगुणं ॥ आदीदो चउमझे एकद्दरवणियम्मि लहुमासं । छम्मासे संठाणं ठाणं छम्मासियं जाण ॥४॥ १ एतानि प्रायश्चित्तादीनि पंच प्रायश्चित्तस्य नामानि । २ व्रतसमिल्लाद्यष्टाविशतिः मधमांसमधुत्यागाद्यष्टौ वा । ३ वस्तुसंख्या । ४ एकभक्तं । ५ कल्याणमेकं । ६ पंचकल्याणकैर्मूलगुणमेकं । ७ मूलगुणस्थानाच्चतुर्थस्थानके बल्याणकनामाचरणस्य संख्या विधा।
-