________________
छेदपिण्डम् ।
७५
~~
... --~
~
-
चउरसयाइं वीसुत्तराइं गंथस्स परिमाणं । तेतीसुत्तरतिसयपमाणं गाहाणिबद्धस्स ॥ ३६०॥
चतुःशतानि विंशत्युत्तराणि ग्रन्थस्य परिमाणं ।
त्रयस्त्रिंशदुत्तरत्रिशतं प्रमाणं गाथानिबद्धस्य ॥ भावेइ छेदपिंडं जो एदं इंदणंदिगणिरचिदं । लोइयलोउत्तरिए ववहारे होइ सो कुसलो ॥ ३६१ ॥
भावयति च्छेदपिंडं य एतदिन्द्रनन्दिगणिरचितं ।
लौकिकलोकत्तरे व्यवहारे भवति स कुशलः ॥ इय इंदणंदिजोइंदविरइयं सज्जणाण मलहरणं । लिहियं तं भत्तीए सम्मत्तपसत्तचित्तेण ॥ १॥
इति इन्द्रनन्दियोगींद्रविरचितं सज्जनानां मलहरणं । लिखितं तत् भक्त्या सम्यक्त्वप्रसन्नचित्तेन ॥
यश्चितग्रन्थः समाप्तः।