________________
प्रायश्चित्तसंग्रहे
तमा थूलदिचाराणेदं मलसोहणं समुद्दिई । सुहमदिचाराणां पुण णियत्तणं चेव मलहरणं ॥ ३५५ ॥
तस्मात् स्थूलातिचाराणामिदं मलशोधनं समुद्दिष्टं ।
सूक्ष्मातिचाराणां पुनः निर्वर्तनं चैव मलहरणं ॥ एवं पायच्छित्तं बहुआयरिओवदेसमवगम्मं । जीदादिगाई सत्थाई सम्ममवधारिऊणं च ॥ ३५६ ॥
एतत्प्रायश्चित्तं बव्हाचार्योपदेशमवगम्य ।
जीतादिकानि शास्त्राणि सम्यगवधार्य च ॥ अणुकंपाकहणेण य विरामवयगहण सह तिसुद्धीए । पावद्धतयं सव्वं णासह पावं ण संदेहो ॥ ३५७ ॥
अनुकम्पाकथनेन च विरामव्रतग्रहण ? सह त्रिशुद्धया। पादार्धत्रयं सर्व नाशयति पापं न सन्देहः ॥ चाउव्वणपराधविसुद्धिणिमित्तं मए समुद्दिटं । णामेण छेदपिंडं साहुजणो आयरं कुणउ ॥ ३५८ ॥
चातुर्वर्ण्यापराधविशुद्धिनिमित्तं मया समुद्दिष्टं ।
नाम्ना छेदपिण्डं साधुजनः आदरं करोतु ॥ परमटुसुद्धिववहारसुद्धिभेदेसु जं विरुद्धत्थं । लिहिदमिहऽणाणत्तेण तं वि सोहंतु छेदण्हू ॥ ३५९ ।।
परमार्थशुद्धिव्यवहारशुद्धिभेदेषु यत् विरुद्धार्थ । लिग्वितमिह अज्ञानत्वेन तदपि शोधयन्तु छेदज्ञाः ।।