________________
छेदपिण्डम् ।
७३
wwvvv
वाणियसुदित्थीओ रयस्सलाओ छिवंति अण्णोण्णं । तो खवणतिगं पढमा चरइ परा खमणमेगं तु । ३५० ॥
वणिक्शद्रस्त्रियः रजस्वलाः स्पृशन्ति यदि अन्योन्यं ।
तर्हि क्षमणत्रिकं प्रथमा चरति परा क्षमणमेकं तु ॥ पुप्फवदी जदि णारी छिप्पइ जइ चंडालमंडालादीहिं । तो ण्हाणदिणत्ति णिराहारा ण्हाऊण सुज्झिज्जा ॥ ३५१ ॥
पुष्पवती यदि नारी स्पृशति यदि चण्डालमण्डलादिभिः । तर्हि स्नानदिनमिति निराहारा स्नात्वा शुद्धयति ॥ खत्तियबंभणवइसासुद्दा वि य सूतगम्मि जायम्मि । पणं दस बारस पण्णरसेहि दिवसोहं सुझंति ॥ ३५२ ॥
क्षत्रियब्राह्मणवैश्याः शुद्रा अपि च सूतके जाते ।
पंचदशद्वादशपंचदशभिः दिवसैः शुद्धयन्ति ॥ वालत्तणसूरत्तणजलणादिपवेसदिक्खंतेहिं । अणसणपरदेसेसु य मुदाण खलु सूतगं णत्थि ॥ ३५३ ॥
बालत्वशूरत्वज्वलनादिप्रवेशदीक्षितैः ।। अनशनपरदेशेषु च मृतानां खलु सूतकं नास्ति ॥ जावदिआ अविसुद्धा परिणामा तेत्तिया अदीचारा। को ताण पायछित्तं दाउं काउं च सक्केजो ॥ ३५४ ॥ यावन्तोऽविशुद्धाः परिणामाः तावन्तोऽतिचाराः ।
कस्तेषां प्रायश्चित्तं दातुं कर्तुं च शकुयात् ॥ १ बारस दस तह पण्णरस तिंसदि दिवसेहिं सुझंति पाठान्तरं ।