________________
प्रायश्चित्तसंग्रहे
तिविहाहारविवजणलक्खणखमणं दिणंतभुत्ती य । एकटाणं आयंविलं च एवं किरिच्छमिह ॥ ३४५ ॥
त्रिविधाहारविवर्जनलक्षणं क्षमणं दिनान्तभुक्तिश्च ।
एकस्थानं आचाम्लं च एतत् किरिच्छमिह ॥ बंभणवणिमहिलाओ रयस्सलाओ छिवंति अण्णोण्णं । तो पादूणं पढमा पादकिरिच्छं परा चरइ ॥ ३४६ ॥
ब्राह्मणवणिग्महिला रजस्वलाः स्पृशन्ति अन्योन्यं ।
तर्हि पादोनं प्रथमा पादकिरिच्छं परा चरति ॥ बंभणसुद्दित्थीओ रयस्सलाओ छिवति अण्णाणं। पढमा सव्वकिरिच्छं चरेइ इदरा च दाणादि ॥ ३४७ ॥ ब्राह्मणशूद्रस्त्रियः रजस्वलाः स्पृशन्ति अन्योन्यं ।
प्रथमा सर्वकिरिच्छं चरति इतरा च दानादि ॥ खत्तियवणिमहिलाओ रयस्सलाओ छिवंति अण्णोण्णं । तो पढमद्धकिरिच्छं पादकिरिच्छं परा चरइ ॥ ३४८ ॥
क्षत्रियवणिग्महिला रजस्वलाः स्पृशन्ति अन्योन्यं ।
तर्हि प्रथमा अर्धकिरिच्छं पादकिरिच्छं पग चरति ।। खत्तियसुद्दित्त्थीओ रयस्सलाओ छिवंति अण्णोणं । तो पाइणं पढमा पादकिरिच्छं परा चरइ ।। ६४९ ॥
क्षत्रियशूद्रस्त्रियः रजस्वलाः स्पृशंति अन्योन्यं । तर्हि पादाने प्रथमा पादकिरिच्छं परा चरति ॥