________________
छेदपिण्डम् ।
७१
चंडालादिसुउणहि मएसु तस्संकरे पमत्तेण । मासिगमेयं देयं पायच्छित्तं गिहत्थाणं ॥ ३४० ॥
चंडालादि स्वजनैः ? मृतेष तत्संकरे प्रमादेन ।
मासिकमेकं देयं प्रायश्चित्तं गृहस्थानाम् ॥ मादुसुदादीहिं सजोणियाहि चंडालइत्थियाहि समं । अन्वंभं पुण सेवंते हवंति भत्तीस उववासा ॥ ३४१ ॥
मातासुतादिभिः स्वयोनिभिः चांडालस्त्रीभिः समं ।
अब्रह्म पुनः सेवमाने भवन्ति द्वात्रिंशदुपवासाः ॥ छटुमणुव्वदघादे गुणवयसिक्खावपहिं उववासो। दसणअइचारे पुण जिणपूया होइ णिद्दिष्टुं ॥ ३४२॥
षष्ठं अणुव्रतघाते गुणवतशिक्षावताभ्यां उपवासः।
दर्शनातिचारे पुनः जिनपूजा भवति निर्दिष्टा ॥ पुप्फवदी पुप्फवदीए सजादीए जदि छिवंति अण्णोणं । दोण्हाणम्मि विसोही ण्हाणं खवणं च गंधुदयं ॥ ३४३॥
पुष्पवती पुष्पवत्या सजात्या यदि स्पृशति अन्योन्यं ।
द्वयोरपि विशुद्धिः स्नानं क्षमणं च गन्धोदकम् ॥ बंभणखत्तियमहिला रजस्सलाओ छिवंति अण्णोण्णं । तो पढमद्धकिरिच्छं पादकिरिच्छं परा चरइ ॥ ३४४ ॥ ब्राह्मणक्षत्रियमहिला रजस्वलाः स्पृशन्ति अन्योन्यं । तर्हि प्रथमा अर्धकिरिच्छं पादकिरिच्छं परा चरति ॥