________________
प्रायश्चित्तसंग्रहे
बद्धुम्मि अंतराए मुहम्म विट्ठम्मि भायणे य तहा । णिसुम्मि होइ सुद्धी दोणि दिवडेगखमणाई ॥ ३३५ ॥
७०
बृहति अन्तराये मुखे दृष्टे भाजने च तथा । निश्रुते भवति शुद्धिः द्वे द्र्यकक्षमणनि ।
कावालिय अण्णपणे भुत्ते तण्णारिसेवणे य तहा । साभोगे छडतियं णाभोगे एगकल्लाणं ॥ ४३६ ॥ कापालिकस्यान्नपाने भक्ते तन्नारीसेवने च तथा । साभोगे षष्ठत्रिकं अनाभोगे एककल्याणं ॥ गोसिंगधादवंदी गहरोधोलंवणादिमदए । छेत्तेसु तह य देहञ्चणांम किमिएस पडिएसु ॥ ३३७ ॥ गोसिंगघातवन्दिगृहरोधालम्बनादिमृतेषु । ? क्षेत्रेषु तथा च देहे क्रमिषु पतितेषु ॥
कारुगगिहणपाणंगणासु भुत्तासु छच्चउत्थाई | कारुगपत्ते पुणो भुत्ते पंचेव उववासा ॥ ३३८ ॥
कारुकगृहान्नपानाङ्गनासु भुक्तासु षट्चतुर्थानि । कारुकपात्रेषु पुनः भुक्ते पंचैव उपवासाः ॥
चंडाल अण्णपणे भुत्ते सोलस हवंति उववासा । चंडालाणं पत्ते भुत्ते अहेव उववासा ॥ ३३९ ॥
डाला पाने भुक्ते षोडशा भवन्ति उपवासाः । चण्डालानां पात्रे भुक्ते अप्रैव उपवासाः ॥