________________
छेदपिण्डम् |
काउस्सग्गो दाणं जिणपूया एयभत्तमिगठाणं । णिव्वियड्डी पुरिमंडलमुववासो वा तिरतं वा ॥ ३३० ॥ कायोत्सर्गः दानं जिनपूजा एकभक्तमेकस्थानं । निर्विकृतिः पुरिमण्डलं उपवासो वा त्रिरात्रं वा ॥
६९
'पणयं च भिण्णमासो लहुमासो वा तहेव गुरुमासो । इच्चादि देउ गणी पायच्छित्तं जहाजोग्गं ॥ ३३१ ॥ पणकं च भिन्नमासं लघुमासं वा तथैव गुरुमासं । इत्यादिकं ददातु गणी प्रायश्चित्तं यथायोग्यम् ||
महु मज्जं मंसं वा दप्पपमादेहिं सेवदि कहिं पि । देसवदी जदि तदो बारस खमणाणि छट्ठदुगं ॥ ३३२ ॥ मधु मद्यं मासं वा दर्पप्रमादाम्यां सेवते कथमपि । देशवती यदि लदा द्वादश क्षमणानि षष्ठद्विकं ॥
पंचुंबरादि खायदि देसवदी जदि पमाददप्पेहिं । तो तस्स हवदि छेदो वे उववासा तिरत्तदुगं ॥ ३३३ ॥ पंचोदुम्बरादीन् भक्षयति देशत्रती यदि प्रमाददर्पाभ्यां । तर्हितस्य भवति च्छेदः द्वौ उपवासौ त्रिरात्रद्विकम् ॥ सुक्कं मुत्तपुरीसं पमाददप्पेहिं खायदि कहिं पि । देसविरदो तदो सो वे उववासो तिरत्तं च ॥ ३३४ ॥ शुष्कं मूत्रपुरीषं प्रमाददर्पाभ्यां भक्षयति कथमपि । देशविरतस्तदा स द्वौ उपवासौ त्रिरात्रं च ॥