________________
प्रायश्चित्तसंग्रहे
पंचत्रिचतुर्विधानि अणुगुणशिक्षाव्रतानि भवन्ति तत्र ।
एकैकस्मिन् अतिचाराः पंचैव अतिक्रमादयः ॥ पढमो तेसु अदिक्कमदोसो बीओ वदिक्कमो णाम। चार अणाचारो पंचमदोसो अणाभोगो ॥ ३२५ ॥ प्रथमः तेषु अतिक्रमदोषः द्वितीयः व्यतिक्रमो नाम ।
अतिचारोऽनाचरः पंचमदोषोऽनाभोगः ॥ मणसुद्धिहाणिवयभंगिच्छाकरणालसत्तवयभंगा। पञ्चावेक्षणविरहो अदिक्कमादीण पज्जाया ॥ ३२६ ॥
मनःशुद्धिहानि-व्रतभंगेच्छा-करणालसत्व-व्रतभंगाः।
प्रत्यावेक्षणविरहः अतिक्रमादीनां पर्यायाः ॥ संका कंखा य तहा विदिगिच्छा अण्णदसणपसंसा। पंच मला सम्मत्ते होंति अणायदणसेवा य ॥ ३२७॥
शंका कांक्षा च तथा विचिकित्सा अन्यदर्शनप्रशंसा । पंच मलाः सम्यक्त्वे भवन्ति अनायतनसेवा च ॥ इय पंचसट्रिदोसाण सोहणं तस्स अथिरथिरभावं। मगुणित्तं च गुणित्तं दवे खेतम्मि पविभागं ॥ ३२८ ॥
इति पंचषष्ठिदोषाणां शोधनं तस्य अस्थिरस्थिरभावं
अगुणित्वं च गुणित्वं द्रव्ये क्षेत्रे प्रविभागं ॥ वयससुभासुभपरिणामतिवमंदत्तणं च सत्तं च । सपरमुणकरणमारिदजीवसरूवं च णाऊणं ॥ ३२९॥
वयःशुभाशुभपरिणामतीव्रमन्दत्वं च सत्वं च । स्वपरमुनकरणमारितनीवस्वरूपं च ज्ञात्वा ॥ !