________________
छेदपिण्डम् ।
तेणिह सव्वपयारेण जणमणोवज्झणं गिहत्थेण ॥ काऊण दोससुद्धी अणुट्टियव्वा पयत्तेण ॥ ३१९ ॥
तेनेह सर्वप्रकारेण जनमनोवर्जनं गृहस्थेन ।
कृत्वा दोषशुद्धिः अनुष्ठातव्या प्रयत्नेन ॥ उरपरिसप्पादीणं घादे जादम्मि तिण्णि उववासा। णिविट्ठा गिहिवग्गस्स छेदववहारकुमलेहिं ॥ ३२० ॥
उरपःरिसर्यादीनां घाते जाते त्रय उपवासाः । निर्दिष्टा गृहिवर्गस्य च्छेदव्यवहारकुशलैः ॥ वियलिंदियाण घादे काउस्सग्गा तदिदियपमाणा। इह पुण काउस्सग्गो अहसयउस्सासपरिमाणो ॥३२१॥
विकलेन्द्रियाणां घाते कायोत्सर्गाः तदिन्द्रियप्रमाणाः ।
इह पुनः कायोत्सर्गः अष्टशतोच्छ्रासपरिमाणः । विरदाणं पि महव्वयकयादिचारस्स पद्दहो चेव । काउस्सग्गो अण्णत्थ पुव्वभणिदो त्ति विंति परे ॥ ३२२ ॥ विरतानामपि महाव्रतकृतातिचारणां एतावानेव ।
कायोत्सर्गः अन्यत्र पूर्वभणित इति ब्रुवन्ति परे ॥ अण्णा वि अस्थि अणुगुणसिक्खावयदसणादिचाराणं । गिहिणो सोही य तं पि य संखेवेणं पवक्खामि ॥ ३२३ ॥
अन्यापि अस्ति अणुगुणशिक्षाबतदर्शनातिचाराणां ।
गृहिणां शुद्धिश्च तामपि च संक्षेपेण प्रवक्ष्यामि ॥ पंचतिचउबिहाइं अणुगुणसिक्खावयाई होति तहिं । पक्केके अदिचारा पंचव अदिक्कमादीया ॥ ३२४॥