________________
प्रायश्चित्तसंग्रह
पपतग्रह
जिनभवनाङ्गणदेशे गोमयगोमूत्रदुग्धदधिभिः। .
घृतसहितैः कारापयित्वा सप्तमहामण्डलानि स्फुटं ॥ तो तं मुडियसीसं वइसारिय मंडलेसु छसु कमसो। जलपंचवघयदहिपयगंधजलाहिं पुण्णेहिं ॥ ३१४ ॥
ततः तं मुंडितशीर्ष वेशयित्वा मंडलेषु षट्सु क्रमशः।
जलपंचद्रव्यघृतदधिपयोगन्धजलैः पूर्णैः ॥ वरवारपहिं समं अहिसिंचिय संघसंतिघोसेण । पच्छा सत्तममंडलठियस्स से संघसमवाओ॥ ३१५ ॥
वरवारिभिः समं अभिषिच्य संघशान्तिघोषेण ।
पश्चात् सप्तमण्डलस्थितस्य तस्य संघसमवायं ॥ जलपुप्फक्खयसेसादाणहिं परममंगलासीहि । अहिणंदियंगसोहि देउ फुडं जिणवयसमेओ ॥३१६ ॥ जलपुष्पाक्षतशेषादानैः परममंगलाशीभिः ।
अभिनंदिताङ्गशुद्धिं ददातु स्फुटं निनव्रतसमेतां ॥ तो णियभवणपइट्रो जिणमहिमं संघभोयणं कुणऊ । लोयाण चित्तगहणं च वत्थधणभोयणादीहिं ॥ ३१७ ॥
ततः निजभवनप्रविष्टः जिनमहिमां संघभोजनं करोतु ।
लोकानां चित्तग्रहणं च वस्त्रधनभोजनादिभिः ॥ पाओ लोओ चित्तं तस्त मणोचित्तगाहयं कम्मं । लोयस्स जं तमेव हि पायच्छितं ति जिणवुत्तं ॥ ३१८ ॥
प्रायो लोको चित्तं तस्य मनः चित्तग्राहकं कर्म । लोकस्य यत्तदेव हि प्रायश्चित्तमिति निनोक्तम् ॥