________________
छेदपिण्डम् |
गोइत्थिवालमाणुसबंभणपरलिंगिआदसम्माणं । सजहण्णमज्झिमेदरदेसविरदाण मलहरणं ॥ ३०८ ॥
गोस्त्रीबालमानुषब्राह्मणपरलिंग्यात्मसमानां । सजघन्यमध्यमेतरदेशविरतानां मलहरणं ॥
६५
पण सत णवय बारस पण्णारस अट्ठारस वावीसा । छव्वीस तीस पणइ होंति कमे गोवालपमुहेहिं विंति परे ॥ ३०९ ॥ पंच सप्त नव द्वादश पंचदश अष्टादश द्वाविंशतिः । षत्रिंशत्रिंशत्पंचत्रिंशत् भवन्ति क्रमेण गोबालप्रमुखैः ब्रुवन्ति परे ॥ घादे एक्कावीसं उववासा दुगुणदुगुणकमसहिया । अंतादिछट्ठसहिया पायच्छित्तं गिहत्थाणं ॥ ३१० ॥ घाते एकविंशतिः द्विगुणद्विगुणक्रमसहिताः । अन्तादिषष्ठसहिताः प्रायश्चित्तं गृहस्थानाम् ||
सयलं पि इमं भणियं महावलाणं पुराणपुरिसाणं । संपइकालेत्थ गुरुमासेहिंतो परं णत्थि ॥ ३११ ॥ सकलमपि इदं भणितं महाबलानां पुराणपुरुषाणां । संप्रतिकालेऽत्र गुरुमासात् परं नास्ति ॥
पदं पायच्छ्रित्तं चराविऊणं जिणालए अरण्णे वा । तो पच्छा आयरिओ लोयस्स वि चित्तगहणत्थं ॥ ३१२ ॥ एतत्प्रायश्चित्तं चारयित्वा जिनालयेऽरण्ये वा । ततः पश्चादाचार्यः लोकस्यापि चित्तग्रहणार्थं ॥ जिणभवणंगणदेसे गोमयगोमुत्तदुद्धदहिपहिं । घयसहिएहिं कराविय सत्तमहामंडलाई फुढं ॥ ३१३ ॥