________________
प्रायश्चित्तसंग्रहे
दोण्हं तिण्हं छण्हं मुवरिमुक्कस्समज्झिमिदिराणं । देसजदीणं छेदो विरदाणं अद्धद्धपरिमाणं ॥ ३०३॥
द्वयोः त्रयाणां षण्णां उपरि उत्कृष्टयोः मध्यमानामितरेषां ।
देशयतीनां छेदः विरतानां अर्धापरिमाणः ।। विरदाणमुत्तमलहरणस्स दुभागो तइज्जओ आगो। भागो चउत्थओ वि य तेस्सि छेदो त्ति वेति परे ॥३०४॥
विरतानामुक्तमलहरणस्य द्विभागः तृतीयो भागः ।
भागश्चतुर्थोऽपि च तेषां छेदः इति ब्रुवन्ति परे ॥ संजदपायच्छित्तस्सद्धादिकमेण देसविरदाणं । पायच्छित्तं होदित्ति जदि वि सामण्णदो वुत्तं ॥ ३०५॥
संयतप्रायश्चित्तस्य अर्धादिक्रमेण देशविरतानां ।
प्रायश्चित्तं भवतीति यद्यपि सामान्यतः उक्तं ॥ तो वि महापातकदोससंभवे छण्हमवि जहण्णाणं । देसविरदाणमण्णं मलहरणं अस्थि जिणभणिदं ॥ ३०६ ॥
तथापि महापातकदोषसंभवे षण्णामपि जघन्यानां ।
देशविरतानां अन्यन्मलहरणमस्ति जिनभणितं ॥ छ? अणुव्वयवादे गुणवयसिक्खावयं तु उववासो। दसणचारदिचारे जिणपूजं होदि णिन्टुिं ॥ ३०७ ॥
षष्ठमणुव्रतघाते गुणव्रतशिक्षाव्रतस्य तु उपवासः। दर्शनाचारातिचारे जिनपूजा भवति निर्दिष्टा ॥
१ गाथेयं ख-ग-पुस्तके नास्ति ।