________________
छेदपिण्डम् ।
६३
wranamamrow
पुष्ववती यदि विरती जायते ततः करोतु त्रीणि दिवसानि ।
आचाम्लनिर्विकृतीक्षमणानां एकतरकं तु ॥ सज्झायदेववंदणणियमादियाओ सव्वकिरियाओ। मोणेण कुणउ तिण्णि वि दिणाणि तो तुरियदिवसम्मि॥२९९॥
स्वाध्यायदेववंदननियमादिकाः सर्वक्रियाः ।
मौनेन करोतु त्रीण्यपि दिनानि ततः तुरीयदिवसे ॥ पच्छण्णए पएसे पासुगसलिलेण एगकलसेण । पक्खालिदूण गत्तं गुरुमूले गिण्हदु वदाइं ॥३०० ॥
प्रच्छन्ने प्रदेशे प्राशुकसलिलेन एककलशेन । प्रक्षाल्य गात्रं गुरुमूले गृह्णातु व्रतानि ॥ जदि पुण चंडालादी लिविज विरदी कहिं पि विरदो वा। तो जलण्हाणं किच्चा उवासं तद्दिणे कुणउ ॥ ३०१ ॥
यदि पुनः चांडालादीन् स्पृशेत् विरती कथमपि विरतो वा ।
तर्हि जलस्नानं कृत्वा उपवासं तद्दिने करोतु ॥ जलवदमंतेहि हवे पहाणं तिविहं तु तत्थ जलण्हाणं । गिहिणो विरदाणं पुण बदमंतेहिं पुणो कहियं ॥ ३०२॥
जलव्रतमंत्रैः भवेत् स्नानं त्रिविधं तु तत्र जलस्नानम् । गृहिणो विरतानां पुनः व्रतमंत्राभ्यां पुनः कथितम् ॥
समेणीणं सम्मत्तं-इति श्रमणीनां समाप्तम् ।
१ अजाण पायच्छितं ख-ग-पुस्तके ।