________________
६२
प्रायश्चित्तसंग्रह
एकस्य वस्त्रयुगलस्य एकस्या गौणिकायाः एककथायाः ।
प्रासुकजलेन प्रक्षालने एको व्युत्सर्गः ॥ अप्पासुगजलपक्खालणम्मि एगो हवेइ उववासो। पत्तादीणं पक्खालणे वि णादूण दायव्वं ।। २९४ ॥
अप्रासुकजलप्रक्षालने एको भवति उपवासः ।
पात्रादीनां प्रक्षालनेऽपि ज्ञात्वा दातव्यम् ।। 'पहरेणेकेणखया सिंपिंजंती जलेण पहरेणं । अवरेगेणंतिम्मे इमट्टिया जा जिणायदणे ॥ २९५ ॥
................... ।
................................ ॥ लावाविज्जइ जइ सा कुड्डादीएसु इयाणं वा । वेण्णिसहस्सा तो से छहाई वेण्णि पडिकमणं ॥ २९६ ॥
लागयति यदि सा कुड्यादिकेषु इष्टकान् वा । द्विसहस्राणि षष्ठानि द्वे प्रतिक्रमणे ॥ एवं मट्टियजलपरिमाणं णादूण थोवमिदरं वा । अण्णत्थ वि दायव्वं पायच्छित्तं जहाजोग्गं ॥ २९७ ॥
एवं मृत्तिकाजलपरिमाणं ज्ञात्वा स्तोकं इतरद्वा ।
अन्यत्रापि दातव्यं प्रायश्चित्तं यथायोग्यम् ॥ पुप्फवदी जदि विरदी जायदि तो कुणउ तिणि दिवसाणि । ' आयंविलणिव्वियडीखमणाणं एक्कदरगं तु ॥ २९८ ॥ १ खमणं च एग ठाणं वा पाठान्तरं ख-ग-पुस्तके ।