________________
प्रायश्चित्तसंग्रहे
आदितिगसंघदणो भवभीरू जिदपरीसहो धीरो। गीदत्थो दृढधम्मो चरेदि पारंचिगं भिक्खू ॥ २८४ ॥
आदिमत्रिसंहननः भवभीरुः जितपरीषहः धीरः । गीतार्थः दृढधर्मा चरति पारञ्चिकं भिक्षुः ॥
पारंचिगं-इति पारंचिकं ।
परिणामपञ्चएणं सम्मत्तं उज्झिऊण मिच्छत्तं । पडिवज्जिऊण पुणरवि परिणामवसेण सो जीवो ॥ २८५ ॥
परिणामप्रत्ययेन सम्यक्त्वं उज्झित्वा मिथ्यात्वं ।
प्रतिपद्य पुनरपि परिणामवशेन स जीवः जिंदणगरहणजुत्तो णियत्तिऊणो पडिविज सम्मत्तं । जं तं पायच्छितं सदहणासण्णिदं होदि ॥ २८६ ॥ निन्दनगहणयुक्तः निवर्त्य पतिपद्यते सम्यक्त्वं ।
यत्तत्प्रायश्चित्तं श्रद्धानसंज्ञितं भवति ॥ जदि पुण विराहिऊणं धम्म मिच्छत्तमुवगमो होदि। तो तस्स मूलभूमी दायव्वा लोयविदिदस्त ॥ २८७ ॥
यदि पुनः विराध्य धर्म मिथ्यात्वमुपगमो भवति । तर्हि तस्य मूलभूमिः दातव्या लोकविदितस्य ।
सद्दहणा-इति श्रद्धानम्।
एवं दसविधपायच्छित्तं भणियं तु कप्पववहारे । जीदम्मिपुरिसभेदं जाउंदायव्वमिदि भणियं ॥२८८ ॥