________________
छेदपिण्डम् ।
य एवंविधदोषः चातुर्वर्ण्यस्य श्रमणसंघस्य ।
मध्ये पंचतालं दत्वा स संघबाह्यः ॥ एसो अवंदणिज्जो पंचमहापादगोत्ति घोसित्ता। पायच्छित्तं दाउं सदेसदो धाडिदो संतो ॥ २७९ ॥
एषः अवन्दनीयः पंचमहापातकीति घोषयित्वा ।
प्रायश्चित्तं दत्वा स्वदेशतो घाटितः सन् ॥ गंतूण अण्णदेसे जत्थ य धम्म ण याणए लोओ। तत्थत्थिऊण पायच्छित्तं आचरउ गणिदिण्णं ॥ २८० ॥
गत्वा अन्यदेशे यत्र च धर्म न जानाति लोकः ।
तत्र स्थित्वा प्रायश्चित्तं आचरतु गणिदत्तम् ।। तं पुण सपरगणहियअणुपटूवगस्स जारिसं दिण्णं । तारिसमेवेदस्त वि जहण्णमुक्कस्समिदरं वा ॥ २८१ ॥
तत्पुनः स्वपरगणस्थितानुपस्थापकस्य यादृशं दत्तं ।
तादृशमेवैतस्यापि जघन्यं उकृष्टं इतरद्वा ॥ पारं अंचदि परदेसमेदि गच्छदि जदो तदो एसो। पारंचिगोत्ति भण्णदि पायच्छितं जिणमदम्मि ॥ २८२ ॥
पारं अंचति परदेशमेति गच्छति यतस्ततः एषः ।
पारश्चिक इति भण्यते प्रायश्चितं जिनमते ॥ . एवं पायच्छित्तं कप्पव्ववहारभासियं भणियं । जीदेविस एव विधी णवरि सतवोमासिगादिच्छगुरुमासा२८३. एवं प्रायश्चित्तं कल्पव्यवहारभाषितं भणितं । जीते अपि स एव विधिः नवरि सतपःमासिकादिषड्गुरुमासाः॥