________________
vvvvvvvvvvvvvvvvvvvvvvvvvvvv
५६
प्रायश्चित्तसंग्रहेतदपि च अनुपस्थापनपारंचिकभेदतः भवेद्विविधं । - स्वगणपरगणविभेदेनेह अनुपस्थापनं द्विविधं ॥ अण्णरिसीणं च दु रिसिं गिहत्थं च अण्णतिथि वा। इत्थि वा तेर्णितो मुणिणो पहणंतओ वि तहा ॥ २६४ ॥
अन्यर्षीणां च तु ऋषिं गृहस्थं च अन्यतीर्थ्य वा ।
स्त्रीं वा स्तेनयन् मुनीन् प्रहरन्नपि तथा ॥ अण्णे वि एवमादी दोसे सेवंतओ पमादेण । पावइ अणुपठवणं णियगणपडिबद्धयं साहू ॥ २६५ ॥
अन्यानपि एवमादिकान् दोषान् सेवमानः प्रमादेन ।
प्राप्नोति अनुपस्थापनं निजगणप्रतिबद्धकं साधुः ॥ तत्थ रिसिसमुदायट्टिदपरिसुत्तादो बहिम्मि बत्तीसं । दंडेसु वसदि पिच्छं परंमुहं कुंडियासहियं ॥ २६६ ॥
तत्र ऋषिसमुदायस्थितपरिषत्तः बहिः द्वात्रिंशति ।
दंडेषु वसति पिच्छं पराङ्मुखं कुडिकासहितं ॥ पुरिदो धारिदऽचेलयपहुदीणं वंदणं करोदि सयं । ते पुण वंदंति ण तं गुरूणमालोचए एक्को ॥२६७ ॥ . पुरतः धृताचेलकप्रभृतीनां वन्दनां करोति स्वयं ।
ते पुनः वन्दन्ते न तं गुरुं आलोचयेदेकम् ॥ बारसवरिसाणेवं मोणवदी पंच पंच उववासे । काऊण य पारितो गमइ जहण्णण सो साहू ॥२६८ ॥ १ऋष्याश्रमादित्यर्थः।