________________
छेदपिण्डम् ।
द्वादशवर्षान् एवं मौनव्रती पंच पंच उपवासान् ।
कृत्वा च पारयन् गमयति जघन्येन स साधुः ॥ उक्कसेणं छछम्मासे उववासिऊण पारितो। गमा वरिसाणि बारिस अणुपटुवगो गणणिबद्धो ॥ २६९ ॥
उत्कृष्टेन षण्मासान् उपोष्य पारयन् । गमयति वर्षाणि द्वादश अनुपस्थापको गणनिबद्धः ॥
सगणो-इति स्वगणानुपस्थानम् ।
परगणअणुपटुवगो वि एरिसो चेव किं तु जम्मि गणे। उप्पण्णा ते दोसा दप्पादीपहिं पुव्वुत्ता ॥ २७० ॥
परगणानुपस्थापकोऽपि एतादृशश्चैव किन्तु यस्मिन् गणे ।
उत्पन्ना ते दोषा दर्पादिकैः पूर्वोक्ताः । तेणायरिएण य सो परगणमणुपहविजदे साहू । तत्थतणाइरियंते आलोचदि सो तदो दोसे ॥ २७१ ॥
तेनाचार्येण च स परगणं अनुपस्थाप्यते साधुः ।
तत्रत्याचार्यान्ते आलोचयति स ततः दोषान् ॥ आलोयणं सुणित्ता पायच्छित्तं ण दितएण पुणो। तेण वि आयरिएणं अण्णत्थणुपटुविजदि जदि सो ॥ २७२ ॥
आलोचनं श्रुत्वा प्रायश्चित्तं न ददता पुनः । तेनापि आचार्येण अन्यत्र अनुस्थाप्यते यतिः सः ॥ तेण वि अण्णत्थेवं तिण्णि य चत्तारिपंचछस्सत्ता। आयरियाण समीवे अणुपहाविज्जदे कमसो ॥२७३ ॥