________________
छेदपिण्डम् ।
यदि आचार्यः छेदं मूलभूमिं च प्राप्तः मरणं ।
तर्हि तस्य यथायोग्यं छेदः मूलं च दातव्यं ॥ कालम्मि असंपहुत्ते पत्तो छेदं च मूलभूमि च जदि आयरिओ तो से तवसुद्धी चेव दायव्वा ॥ २५९ ॥
कालेऽसंप्राप्ते प्राप्तः छेदं च मूलभूमि च ।
यदि आचार्यः तर्हि तस्य तपःशुद्धिः चैव दातव्या ॥ दिज्जदि तवो वि संठाणादीछम्मासखमणपेरंतो। अवि सत्तमासपेरंतो वा अण्णं ण दायन्यं ॥ २६० ।
दीयते तपोऽपि संस्थानादिषण्मासक्षमणपर्यन्तं'।
अपि सप्तमासपर्यन्तं वा अन्यन्न दातव्यं ॥ आयरियस्स दु मूलं दितो सयमेव मूलभूमी का पावदि उड्डाहकरो धम्मस्स जसोवहकरो सा ॥
आचार्यस्य तु मूलं ददन् स्वयमेव मूलभूमि का । प्राप्नोति उदाहकरः धर्मस्य यशोवधकरः सः
मूलं-इति मूलम् ।
मूलखिदी बोलीणो सहसंभोगस्स जो य जोगो दु । सो पावदि परिहारं पायच्छितं ति विति जिणा ॥ २६२ ।।
मूलक्षितिं त्यक्त्वा सहसंभोगस्य यश्च (अ) योग्यस्तु ।
स प्राप्नोति परिहारं प्रायश्चित्तं इति ब्रुवन्ति जिनाः ॥ तं पि अ अणुपहावणपारंचिगभेददो हवे दुविहं । सगणपरगणविभेदेणिह अणुपहावणं दुविहं ॥ २६३ ॥