________________
प्रायश्चित्तसंग्रहे
तपोभूमिमतिक्रामन् मूलस्थानं च यः न संप्राप्तः ।
तस्य पर्यायच्छेदः प्रायश्चित्तं समुद्दिष्टं ॥ णियगच्छादो णिग्गय एगागी विहरिऊण पुण आणं । जेतियकालपमाणा पव्वज्जा छिज्जए तस्स ॥२४॥ निजगच्छतो निर्गत्य एकाकी विहृत्य पुनः आगमनं ।
यावत्कालप्रमाणा प्रव्रज्या छिद्यते तस्य ॥ पुव्वं जहुत्तचारी पच्छा पासत्थभावमुक्वण्णो । जेत्तियकालं विहरदि मुकधुरो सो समण्ण पुणो ॥ २४५ ॥ पूर्व यथोक्तचारी पश्चात् पार्श्वस्थभावमुपपन्नः ।
यावत्कालं विहरति मुक्तधुरः स श्रमणः पुनः ॥ तेत्तियकालपमाणा पव्वंजा तस्स छिज्जदि जदिस्स। पासत्थभावमुक्कुस्सुववण्णप्तुणिम्मलचरितं ॥ २४६ ॥
तावत्कालप्रमाणा प्रव्रज्या तस्य छिद्यते यतेः । पार्श्वस्थभावमुक्तस्य उत्पन्नसुनिर्मलचरित्रस्य ॥ तस्सिसाणं सोही सगणाइरियणामगहणेण । लोचं काऊण तदो पडिकमणं कुणउ ण हु अण्णं ॥ २४७ ॥
तस्य शिष्यानां शुद्धिः स्वगणस्थाचार्यनामग्रहणेन ।
लोचं कृत्वा तदा प्रतिक्रमणं करोतु न हि अन्यत् ॥ पासत्थादीहिं समं आचरंतो सगिप्पमादेण । छम्मासभंतरदो जदि तद्दोसे णिसेवदि सो ॥२४८॥ १ तकाल, ख-ग । २ धरो. ख-ग। ३ समणपोल्लो ख-ग । ४ च्चा. क ।