________________
छेदपिण्डम् ।
. पार्श्वस्थादिभिः समं आचरन् स्वकप्रमादेन ।
षण्मासाभ्यन्तरतो यदि तदोषान् निषेवते सः ॥ तो से तवसा सुद्धी छम्मासेहिं परं तु कायव्वा । तं पव्वज्जाछेदो गुरुमूलमुवागयल्स पुणो ॥ २४९ ॥ तर्हि तस्य तपसा शुद्धिः षण्मासैः परं तु कर्तव्या ।
तत्प्रव्रज्याछेदो गुरुमूलमुपागतस्य पुनः ॥ कलहं काऊण खमावणमकाऊण एगदिविस रिसी। जदि वसदि णियगणे तस्स पंचदिवसियतवछेदो ॥२५० ॥
कलहं कृत्वा क्षमापनं अकृत्वा एकदिवसं ऋषिः ।
यदि वसति निजगणे तस्य पंचदैवसिकतपश्छेदः ॥ पलायरियस्त दिणाण दस आयरियस्स पण्णरसदिवसा । छिज्जति परगणगयस्स पुण दसपण्णरसवीसदिणा ॥ २५१ ॥
एलाचार्यस्य दिनानां दशाचार्यस्य पंचदशदिवसानि । छिद्यन्ते परगणगतस्य पुनः दशपंचदशविंशतिदिनानि ॥ पवं जेत्तियदिवसा अखमाविंतो सगण परगणे वा। अत्थंति ततो तेत्तियदिवसगुणो ताण तवछेदो ॥ २५२॥
एवं यावद्दिवसानि अक्षमापयन् स्वगणे परगणे वा । तिष्ठन्ति ततः तावदिवसगुणः तेषां तपश्छेदः ।।
छेदो-इति च्छेदः ।
जो अपरिमिदपराधो तवछेदेण विणा सुद्धिमुवयादि । संभोगकरणजोगो मूलखिदी दिज्जदे तस्स ॥ २५३ ॥