________________
छेदपिण्डम् |
प्रथमा द्वितीया तृतीया चतुर्थी पंचमी षष्ठी त्रयोदशमी । सप्तमी अष्टमी चतुर्दशमी अपि च पंचदशमी एव ॥ णवदसएक्कारसमी य बारसमी तह य चेव सोलसमी । अट्ठारसमी वावीसिमा य पुणु वीसिमा चेव ॥ २३९ ॥
नवदशैकादशमी च द्वादशमी तथा चैव षोडशी ।
अष्टादशमी द्वाविंशतितमी च पुनः विंशतितमी एव ॥ सत्तारसमी एगूणवीसिमा य चडवीसा । इगवीसदिमा तेवी सिमा य छब्बीसतीसदिमा ॥ २४० ॥ सप्तदशी एकोनविंशतितमी च चतुर्विंशतितमी । एकविंशतितमी त्रयोविंशतितमी च षड़िशतित्रिंशत्तम्यौ ॥ सत्तावीसदिमा वि य अट्ठावीसा य ऊणतीसदिमा । इगतीसदिमा य इमा मिस्ससलायाउं अट्ठण्हं ॥ २४९ ॥ सप्तविंशतितमी अपि च अष्टाविंशतितमी चैकोनत्रिंशत्तमी । एकत्रिंशत्तमी च इमा मिश्रशलाका अष्टानां ||
अप्पप्पणोसला गापडिबद्धतवं करिंतु एयटुं । सव्वत्थ वि तवसंखा दायव्वा बुद्धिमतेण ॥ २४२ ॥ स्वस्वशलाकाप्रतित्रद्धतपः कर्तुः एकार्थम् । सर्वत्रापि तपःसंख्या दातव्या बुद्धिमता ॥ तवो - इति तपः ।
तव भूमिमदिक्कतो मूलडाणं च जो ण संपत्तो । से परियायच्छेदो पायच्छितं समुद्दिट्टं ॥ २४३ ॥
५१.