________________
प्रायश्चित्तसंग्रहे—
णवमी छब्वीसदिमा पढम दुइज्जा य पण्णरस तीसा । छट्टी तेरसमी वि य चोदसी सत्तवीसदिमा ॥ २३३ ॥ नवमी षड़िशतितमी प्रथमा द्वितीया च पंचदशी त्रिंशत्तमी । षष्ठी त्रयोदशमी अपि च चतुर्दशमी सप्तविंशतितमी ॥ सोलस बावीसदिमा बारस अडवीसिमा तिय चउत्थी । चउवीसिमा पणवीसा अट्ठमि एयारसी चेव ॥ २३४ ॥ षोडशी द्वाविंशतितमी द्वादशमी अष्टाविंशतितमी तृतीया । चतुर्थी, चतुर्विंशतितमी पंचविंशतितमी अष्टमी एकादशमी ॥ अट्ठारस वीसदिमा सत्तम दसमी य एक्कवीसदिमा । तेवीसदिमा सत्तारसी य एऊणवीसदिमा ॥ २३५ ॥
५०
अष्टादशमी विंशतितमी सप्तमी दशमी च एकविंशतितमी । त्रयोविंशतितमी सप्तदशमी च एकोनविंशतितमी ॥ पंचम उगुती सदिमा इगितीसदिमा य होंति सोलसमे । मिस्ससलागा गेण्हह इगिदुतिचं उपंच संजोगे ॥ २३६ ॥ पंचमी एकोनत्रिंशत्तमी एकत्रिंशत्तमी च भवंति षोडशे । मिश्रशलाकाः ग्रहाण एकद्वित्रिचतुः पंचसंयोगे |
अहं आदिण्णे मिस्ससलागाउ तिण्णि दायव्वा । सेसाणं चत्तारि य पुध पुध ताणं सुणसु ठाणं ॥ २३७ ॥ अष्टानां आदिमे मिश्रशलाकाः तिस्रो दातव्याः । शेषानां चतस्रः च पृथक् पृथक् तेषां शृणुत स्थानं ॥
पदम दुइज्ज तरज्जा चउ पंचमिया य छड तेरसमी । सत्तम अडम चोदसमी वि य पण्णारसी चेव ॥ २३८ ॥