________________
छेदपिण्डम् ।
णिव्वियडिआदिया जे पुवुत्ता पंचएकतीसंते । अक्खाणं संचारेणं होंति ते इह विहं जोगे ॥ २२८॥ निर्विकृत्यादिका ये पूर्वोक्ताः पंचैकत्रिंशदन्ताः ।
अक्षाणां संचारेण भवन्ति ते इह विधं योगे ॥ पढमो सुद्धो सेलसतु सेसपण्णारसा णरा कमसो। पण्णारसतवसलागा पढमादीया अणुचरंति ॥ २२९ ॥
प्रथमः शुद्धः षोडशेषु शेषपंचदश नराः क्रमशः । पंचदशतपःशलाकाः प्रथमादिका अनुचरन्ति ॥ अवसेसतवसलागा सोलस पुवुत्तअहपुरिसा वि। दो दो चरंति एवं दक्षिणमग्गो समुदिहो ॥ २३० ॥
अवशेषतपःशलाकाः षोडशाः पूर्वोक्ताष्टपुरुषा अपि ।
द्वे द्वे चरन्ति एवं दक्षिणमार्गो समुद्दिष्टः ॥ उत्तरमग्गेण पढमो एयं सेसा चरति दो दो य। अटुण्हं आइल्लो तिण्णि य चत्तारि अवसेसा ॥ २३१ ॥
उत्तरमार्गेण प्रथमः एकां शेषाः चरन्ति द्वे द्वे च ।
अष्टानां आदिमः तिस्रः च चतस्रः अवशेषाः ॥ अहवा पढमे पक्खे दसेसु दो दो य तिणि सोलसमे । मिस्ससलागा देया ताण ढाणं सुणह कमेण ॥ २३२ ॥
अथवा प्रथमे पक्षे दशसु द्वे द्वे च तिस्रः षोडशे। मिश्रशलाका देयाः तासां स्थानं शृणुत क्रमेण ॥ १ संचारे. ख-ग । २ विभजेगो. ख-ग।